________________
FACES
२समवायः
यांग
श्रीसमवा
वाणं वाससहस्सेहिँ आहारो ॥१॥ त्ति, सन्ति–विद्यन्ते 'एगइया' एके केचन 'भवसिद्धियत्ति भवा-भाविनी |
६ सिद्धिः-मुक्तिर्येषां ते भवसिद्धिकाः-भव्याः ‘भवग्गहणेणं ति भवस्य-मनुष्यजन्मनो ग्रहणम्-उपादानं भवग्रहणं| श्रीअभय तेन सेत्स्यन्ति अष्टविधमहर्द्धिप्राप्त्या भोत्स्यन्ते केवलज्ञानेन तत्त्वं 'मोक्षन्ति' कर्मराशेः परिनिर्वास्यन्ति-कर्मकृतविकावृत्तिः
रविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति?-सर्वदुःखानामन्तं करिष्यन्तीति ॥ सामान्यनयाश्रयणादेकतया वस्तून्यभिधायाधुना विशेषनयाश्रयणाद्वित्वेनाह
दो दंडा पन्नत्ता, तं०-अट्ठादंडे चेव अणहादंडे चेव, दुवे रासी पण्णत्ता, तंजहा-जीवरासी चेव अजीवरासी चेव, दुविहे बन्धणे पन्नत्ते, तंजहा-रागबन्धणे चेव दोसबन्धणे चेव, पुव्वाफग्गुणीनक्खत्ते दुतारे पं०, उत्तराफग्गुणी नक्खत्ते दुतारे पं०, पुव्वाभद्दवया नक्खत्ते दुतारे पं०, उत्तराभवया नक्खत्ते दुतारे पं०, इमीसे णं रयणप्पहाए पुढवीए अत्थेगइयाणं नेरइयाणं दो पलिओवमाई ठिई पं० दुचाए पुढवीए अत्थेगइयाणं नेरइयाणं दो सागरोवमाइं ठिई पं० असुरकुमाराणं देवाणं अत्थेगइयाणं दो पलिओवमाइं ठिई पं० असुरकुमारिंदवजियाणं भोमिजाणं देवाणं उक्कोसेणं देसूणाई दो पलिओवमाइं ठिई पं० असंखिजवासाउयसन्निपंचेंदियतिरिक्खजोणिआणं अत्थेगइयाणं दोपलिओवमाई ठिई ५० असंखिज्जवासाउयसन्नि० माणुस्साणं अत्थेगइयाणं देवाणं (च) दो पलिओवमाइं ठिई पं० सोहम्मे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पं० ईसाणे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पं० सोहम्मे कप्पे अत्थेगइयाणं देवाणं उक्कोसेणं दो सागरोवमाई ठिई पं० ईसाणे कप्पे देवाणं उक्को
dain Education International
For Personal & Private Use Only
www.jainelibrary.org