________________
जाओ निज्जुत्तीओ, से णं अंगठ्याए पढमे अंगे दो सुयक्खंधा पणवीसं अज्झयणा पंचासीइं उद्देसणकाला पंचासीइं समुद्देसणकाला अट्ठारस पदसहस्साई पदग्गेणं संखेजा अक्खरा अणंता गमा अणता पजवा परित्ता तसा अणंता थावरा सासया कडा निबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिजंति, से एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति पण्णविजंति परूविजंति दंसिजंति निदंसिर्जति उवदंसिर्जति । सेत्तं आयारे ॥ सूत्रं १३६ ॥ 'दुवालसंगे' इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते-'दुवालसंगे' इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि, द्वादशाङ्गानि-आचारादीनि यस्-ि3 तवादशाहं, गुणानां गणोऽस्यास्तीति गणी-आचार्यस्तस्य पिटकमिव पिटकं-सर्वखभाजनं गणिपिटकं, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम्-"आयारंमि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारंधरो भण्णइ पढमं गणिट्ठाणं ॥१॥ [आचारेऽधीते यत् ज्ञातो भवति श्रमणधर्मस्तु । तस्मादाचारधरो भण्यते प्रथमं ग|णिस्थानं ॥१॥] परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकं, अत्र चैवं पदघटना-यदेतद्गणिपिटकं तत् द्वादशाङ्गं प्रज्ञप्तं, तद्यथा-आचारः सूत्रकृत इत्यादि । 'से किं तमित्यादि, अथ किं तदाचारवस्तु ? यद्वा अथ कोऽयमाचारः, आचर्यत इति वा आचारः साध्वाचरितो ज्ञानाद्यासेवनविधिरितिभावार्थः, एतत्प्रतिपादको प्र
Jan Education
a
l
For Personal & Private Use Only
nelibrary.org