SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १३५ सश्रीसमवा- पञ्चमस्ततख्यशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षाविन्द्रवचन मवाया. यांगे कारिणा हरिनैगमेषिनाम्ना देवेन संहृतस्तीर्थकरतया च जात इति षष्ठः, उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं श्रीअभय० षष्ठं श्रूयते भगवत इत्येतदेव षष्ठभवग्रहणतया व्याख्यातं, यस्माच भवग्रहणादिदं षष्ठं तदप्येतस्मात् षष्ठमेवेति सुष्लू वृत्तिः च्यते तीर्थकरभवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति ॥ १०००००००॥ 'उसभे'त्यादि, 'उसभसिरिस्स'त्ति प्राकृत-18 ॥१०६॥ त्वेन श्रीऋषभ इति वाच्ये व्यत्ययेन निर्देशः कृतः, एका सागरोपमकोटाकोटी द्विचत्वारिंशता वर्षसहस्रैः किञ्चित्साधिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति ॥ १०००००००००००००० ॥ इह य एते अनन्तरं । ||संख्याक्रमसम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तास्त एव विशिष्टतरसम्बन्धसम्बद्धा द्वादशाङ्गे प्ररूप्यन्त | र इति द्वादशाङ्गस्यैव खरूपमभिधित्सुराह दुवालसंगे गणिपिडगे प००-आयारे सूयगडे ठाणे समवाए विवाहपन्नत्ती णायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुए दिहिवाए। से किं तं आयारे?, आयारे णं समणाणं निग्गंथाणं ॥१०६॥ आयारगोयरविणयवेणइयट्ठाणगमणचंकमणपमाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउग्गमउप्पायणएसणाविसोहिसुद्धासुग्गहणवयणियमतवोवहाणसुप्पसत्थमाहिजइ, से समासओ पञ्चविहे प०, तं०-णाणायारे दंसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्स णं परित्ता वायणा संखेजा अणुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखे A%ACANARASACREGARA Jain Education For Personal & Private Use Only delibrary.org .
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy