SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Jain Education सप्तसहस्राणि ॥ ७००० ॥ 'हरिवासे' त्यादि, इहार्थे गाथार्द्ध - ' हरिवासे इगवीसा चुलसी य सया कला य एक्का यति ॥ ८००० ॥ ' दाहिणेत्यादि दक्षिणो भागो भरतस्येति दक्षिणार्द्ध भरतं तस्य जीवेव जीवा - ऋज्वी सीमा प्राचीनं- पूर्वतः प्रतीचीनं-पश्चिमतः आयता - दीर्घा प्राचीन प्रतीचीनायता 'दुहओ' त्ति उभयतः पूर्वापरपाचयरित्यर्थः, समुद्रं लवणसमुद्रं स्पृष्टा छुप्तवती नव सहस्राण्यायामत इहोक्ता, स्थानान्तरे तु तद्विशेषोऽयं नव सहस्राणि सप्त शतान्यष्टचत्वारिंशदधिकानि द्वादश च कला' इति ॥ ९००० ॥ १०००० ॥ १००००० | २००००० ।। ३००००० ॥ ४००००० ॥ 'लवणे त्यादि, तत्र जम्बूद्वीपस्य लक्षं चत्वारि च लवणस्येति पञ्च ॥ ५००००० || 'जम्बूदीवस्से'त्यादि, तत्र लक्षं जम्बूद्वीपस्य द्वे लवणस्य चत्वारि धातकीखण्डस्येति सप्त लक्षाण्यन्तरं सूत्रोक्तं भवतीति ७००००० || अजितस्यार्हतः सातिरेकाणि नवावधिज्ञानिसहस्राणि, अतिरेकश्चत्वारि शतानि, इदं च सहस्रस्थानक - मपि लक्षस्थानकाधिकारे यदधीतं तत् सहस्रशब्दसाधर्म्याद्विचित्रत्वाद्वा सूत्रगतेर्लेखकदोषाद्वेति ॥ ९००००० ॥ | पुरुषसिंहः पञ्चमवासुदेवः ॥ १०००००० ॥ 'समणेत्यादि, यतो भगवान् पोट्टिलाभिधानराजपुत्रो बभूव, तत्र वर्षकोटिं प्रव्रज्यां पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः, ततो नन्दनाभिधानो राजसूनुः छत्राग्रनगर्यो जज्ञे इति तृतीयः, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तप्त्वा दशमदेवलोके पुष्पोत्तरवरविजयपुण्डरीकाभिधाने विमाने | देवोऽभवदिति चतुर्थस्ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तत्राह्मणस्य भार्याया देवानन्दाभिधानायाः कुक्षावुत्पन्न इति For Personal & Private Use Only Jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy