________________
१३५ स
मवाया.
वृत्तिः
श्रीसमवा- कमैशान्या दिशि बलकूटाभिधानं कूटमस्ति, ततः पञ्च, तानि सहस्रोच्छ्रितानि च, 'नन्दनकूडवज'त्ति शेषाणि
यांगे | नन्दनवनेषु प्रत्येकं पूर्वादिदिग्विदिग्व्यवस्थितानि चत्वारिंशत्संख्यानि नन्दनकूटानि वर्जयित्वा, तानि साहनिश्रीअभय० काणि न भवन्तीत्यर्थः । 'अरहंते'यादि, कुमारत्वे त्रीणि वर्षशतान्यनगारत्वे सप्तेत्येवं दश शतानि, 'पउमद्दहपुंडरी-1
यहह'त्ति पद्मदः श्रीदेवीनिवासो हिमवद्वर्षधरपर्वतोपरिवर्ती पुण्डरीकहदो लक्ष्मीदेवीनिवासः शिखरिवर्षधरोपरि॥१०५॥ वर्तीति ॥१०.०॥११०० ॥ तथा महापद्ममहापुण्डरीकहूदौ महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्तिनी हीबुद्धिदेव्यो
निवासभूताविति ॥ २०००॥ 'इमीसे णं रयणे'त्यादि, अयमिह भावार्थः-रत्नप्रभापृथिव्याः प्रथमस्य षोडशविभागस्य खरकाण्डाभिधानकाण्डस्य प्रथमं रत्नकाण्डं वज्रकाण्डं नाम काण्डं द्वितीयं वैडूर्यकाण्डं तृतीयं लोहिताक्षकाण्डं चतुर्थ तानि च प्रत्येकं साहस्रिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति ॥ ३०.०॥ तिगिच्छिकेसरिहूदी | निषधनीलवद्वर्षधरोपरिस्थितौ धृतिकीर्तिदेवीनिवासाविति ॥४००० ॥ 'धरणितले' इत्यादि, धरणितले-धरण्यां समे भूभाग इत्यर्थः, 'रुयगनाभीओ'त्ति 'अट्ठपएसो रुयगो तिरियं लोगस्स मज्झयारंमि । एसप्पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥ [अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये । एष प्रभवो दिशामेप एव भवेदनुदिशां ॥१॥] ति, रुचक एव नाभिचक्रस्य तुम्बमिवेति रुचकनाभिः, ततश्चतसृष्वपि दिक्षु पञ्च पञ्च सहस्राणि मेरुस्तस्य दशसहस्रविष्कम्भत्वादिति ॥ ५०००॥६०००॥ 'इमीसे ण'मित्यादि, रत्नकाण्डं प्रथम पुलककाण्डं सप्तममिति
॥१०॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org