SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ यसहस्साई रायमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ ६००००० सूत्रं १२९ ॥ जम्बूदीवस्स णं दीवस्स पुरच्छिमिल्लाओ वेइयंताओ धायइखंडचक्कवालस्स पञ्चच्छिमिल्ले चरमंते सत्त जोयणसयसहस्साई अबाहाए अंतरे प०॥ ७००००० सूत्रं १३० ॥ माहिंदे णं कप्पे अट्ट विमाणावाससयसहस्साई प०८०००००॥ सूत्रं १३१॥ अजियस्स णं अरहओ साइरेगाइं नव ओहिनाणिसहस्साई होत्था ॥ ९००० सूत्रं १३२ ॥ पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालइत्ता पञ्चमाए पुढवीए नेरइएसु नेरइयत्ताए उववन्ने॥१०००००० सूत्रं १३३॥ समणे भगवं महावीरे तित्थगरभवग्गहणाओ छट्टे पोट्टिलभवग्गहणे एगं वासकोडिं सामनपरियागं पाउणित्ता सहस्सारे कप्पे सव्वट्ठविमाणे देवत्ताए उववन्ने ॥१००००००० सूत्रं १३४ ॥ उसभसिरिस्स भगवओ चरिमस्स य महावीरवद्धमाणस्स एगा सागरोवमकोडाकोडी अबाहाए अंतरे प० ॥ १०००००००००००००० सूत्रं १३५॥ 'सवेवि णं जमगे'त्यादि, उत्तरकुरुषु नीलवर्षधरस्य-उत्तरतः शीताया महानद्या उभयोः कूलयो: यमकाभिधानी पर्वतौ स्तः, ते च पञ्चखप्युत्तरकुरुषु द्वयोवयोर्भावाश, एवं 'चित्तविचित्तकूडाविति पञ्चसु देवकुरुषु यमकवत्तत्सद्भावात् पञ्च चित्रकूटाः पञ्च विचित्रकूटा इति, 'सवेविण'मित्यादि, सर्वेऽपि वृत्ता वैताब्या विंशतिः शब्दापात्यादयः, 'सधेवि णं हरी'लादि, हरिकूटं विद्यत्प्रभाभिधाने गजदन्ताकारवक्षस्कारपर्वते हरिसहकूटं तु माल्यवद्वक्षस्कारे, तानि च पश्चखपि मन्दरेषु भावात् पञ्च पञ्च भवन्ति सहस्रोच्छ्रितानि च, 'वक्खारकूडषजत्ति शेषवक्षस्कारकूटेम्वेवमुञ्चत्वं नास्त्येतेष्वेवास्तीत्यर्थः, एवं 'बलकूडावित्ति पञ्चसु मन्दरेषु पञ्च नन्दनवनानि तेषु प्रत्ये Jain Educatio n al For Personal & Private Use Only K ainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy