________________
Jain Educationblocal
णिसदस्स वासहरपव्वयस्स समे धरणितले एस णं नव जोयणसयाइं अबाहाए अंतरे प०, एवं नीलवंतकूडस्सवि, विमलवाहणे णं कुलगरे णं नव धणुसयाई उहुं उच्चत्तेणं होत्था, इमीसे णं रयणप्पभाए बहुसमरमणिजाओ भूमिभागाओ नवहिं जोयणसएहिं सव्वुवरिमे तारारूवे चारं चरइ, निसदस्स णं वासहरपव्वयस्स उवरिल्लाओं सिहरतलाओ इमीसे णं रयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एस णं नव जोयणसयाई अबाहाए अंतरे प०, एवं नीलवंतस्सवि ॥ ९०० सूत्रं ११२ ॥
'निसह कूडस्स ण' मित्यादि, इहायं भावः - निषधकूटं पञ्चशतोच्छ्रितं निषधश्च चतुःशतोच्छ्रित इति यथोक्तमन्तरं भवतीति ॥ ९०० ॥
सव्वेवि णं गेवेजविमाणे दस दस जोयणसयाई उड्डुं उच्चत्तेणं प०, सव्वेवि णं जमगपव्वया दस दस जोयणसयाई उड्डुं उच्चते प० दस दस गाउयसयाई उब्वेहेणं प० मूले दस दस जोयणसयाई आयामविक्खंभेणं प०, एवं चित्तविचित्तकूडावि भा`णियव्वा, सव्वेवि णं वट्टवेयड्डुपव्वया दस दस जोयणसयाई उहुं उच्चत्तेणं प० दस दस गाउयसयाई उव्वेहेणं प० मूले दस दस जोयणसयाइं विक्खंभेणं प०, सव्वत्थ समा पलगसंठाणसंठिया प०, सव्वेवि णं हरिहरिस्सहकूडा वक्खारकूडवजा दस दस जोयणसयाई उहुं उच्चत्तेणं प०, मूले दस जोयणसयाई विक्खंभेणं, एवं बलकूडावि नंदणकूडवजा, अरहावि अरिट्ठनेमी दस वाससयाई सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, पासस्स णं अरहओ दस सयाइं जिणाणं होत्था, पासस्स णं अरहओ दस अन्तेवासीसयाई कालगयाई जाव सव्वदुक्खप्पहीणाई, पउमद्दहपुंडरीयद्दहा य दस दस जोयणसयाई आयामेणं प० ॥ १००० सूत्रं ११३ ॥ अणुत्तरोववाइयाणं देवाणं विमाणा एक्कारस जोयणसयाई उहुं उच्चत्तेणं प०, पासस्स णं अरहओ इक्कारस
For Personal & Private Use Only
inelibrary.org