________________
११२ स
वाया.
श्रीसमवा
यांगे श्रीअभय वृतिः
॥१०॥
महासुक्कसहस्सारेसु दोसु कप्पेसु विमाणा अट्ठ जोयणसयाई उड्डे उच्चत्तेणं प०, इमीसे णं रयणप्पभाए पुढवीए पढमे कंडे अद्वसु जोयणसएसु वाणमंतरभोमेजविहारा प०, समणस्स णं भगवओ महावीरस्स अट्ठसया अणुत्तरोववाइयाणं देवाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयसंपया होत्था, इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ अट्ठहिं जोयणसएहिं सूरिए चारं चरति, अरहओ णं अरिहनेमिस्स अट्ट सयाई वाईणं सदेवमणुयासुरंमि लोगंमि वाए अपराजियाणं उक्कोसिया वाईसंपया होत्था ॥८०० सूत्रं १११॥
'इमीसे ण'मित्यादि, प्रथमं काण्डं खरकाण्डं खरकाण्डस्य षोडशविभागस्य प्रथमविभागरूपं रत्नकाण्डं, तत्र योजनसहस्रप्रमाणे अध उपरि च योजनशतद्वयं विमुच्यान्येष्वष्टसु योजनशतेषु वनेषु भवा वानास्ते च ते व्यन्तराश्च तेषां सम्बन्धिनः भूमिविकारत्वाद्भौमयकास्ते च ते विहरन्ति-क्रीडन्ति तेष्विति विहाराश्च-नगराणि वानव्यन्तरभौमेयकविहारा इति, 'अट्ठ सय'त्ति अष्ट शतानि, केषामित्याह-'अणुत्तरोववाइयाणं देवाणं'ति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः तेषां गतिः-देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणास्तेषामेवं स्थितिःत्रयस्त्रिंशत्सागरोपमलक्षणा कल्याणं येषां ते तथा तेषां, तथा ततश्युतानामागमिष्यद्-आगामि भद्रं-कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्राः तेषां, किमित्याह-'उक्कोसिए'त्यादि ॥ ८.०॥
आणयपाणयआरणअच्चुएसु कप्पेसु विमाणा नव नव जोयणसयाई उडू उच्चत्तेणं प०, निसढकूडस्स णं उवरिलाओ सिहरतलाओ
Jain Education Interatonal
For Personal & Private Use Only
Nww.jainelibrary.org