________________
सया वाईणं सदेवमणुयासुरे लोए वाए अपराजियाणं उक्कोसिया वाईसंपया होत्या, अभिचंदे णं कुलगरे छ धणुसयाई उड्डे उच्चतेणं होत्था, वासुपुजे णं अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पन्चइए ॥ ६००॥ सूत्रं १०९॥ 'चुलहिमवंतकूडस्से'स्यादि, इह भावार्थो-हिमवान् योजनशतोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितं इति सूत्रोक्तमम्तरं भवतीति, 'अभिचंदे णं कुलकरे त्ति अभिचन्द्रः कुलकरोऽस्सामवसर्पिण्यां ससानां कुलकराणां चतुर्थः, तस्योच्छ्यः षट् धनुःशतानि पञ्चाशदधिकानि ॥ ६.०॥ बंभलंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसयाई उडे उच्चत्तेणं प०, समणस्स णं भगवओ महावीरस्स सत्त जिणसया होत्था, समणस्स भगवओ महावीरस्स सत्त वेउब्वियसया होत्था, अरिहनेमी णं अरहा सत्त वाससयाई देसूणाई केवलपरियागं पाउणित्ता सिद्धे बुद्धे जावप्पहीणे, महाहिमवंतकूडस्स णं उवरिलाओ चरमंताओ महाहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं सत्त जोयणसयाई अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि ॥ ७०० सूत्रं ११०॥
श्रमणस्य भगवतो महावीरस्य सप्त जिनशतानि केवलिशतानीत्यर्थः, तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि वैक्रियलब्धिमत्साधुशतानीत्यर्थः, 'अरिडे'त्यादि, 'देसूणाईति चतुःपञ्चाशतो दिनानामूनानि, तत्प्रमाणत्वात् छन्नस्थकालखेति, 'महाहिमवंते'त्यादौ भावार्थोऽयं-महाहिमवान् योजनशतयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भवतीति ॥७..॥
१८ सम.
Jain Educatio
n
For Personal & Private Use Only
4lanelibrary.org