________________
श्रीसमवा
यांगे
१०१-१०२ १०३-१०४ १०५-१०६ समवाया.
श्रीअभय०
वृत्तिः ॥१०१॥
सुमई णं अरहा तिण्णि धणुसयाई उड्डे उच्चत्तेणं होत्था, अरिहनेमी णं अरहा तिण्णि वाससयाई कुमारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, वेमाणियाणं देवाणं विमाणपागारा तिण्णि तिण्णि जोयणसयाई उड्डे उच्चत्तेणं प०, समणस्स भगवओ महावीरस्स तिन्नि सयाणि चोहसपुब्बीणं होत्था, पंचधणुसइयस्स णं अंतिमसारीरियस्स सिद्धिगयस्स सातिरेगाणि तिण्णि धणुसयाणि जीवप्पदेसोगाहणा प० ॥३००॥ सूत्रं ॥१०४॥पासस्स णं अरहओ पुरिसादाणीयस्स अद्भुट्ठसयाइं चोइसपुवीणं संपया होत्था, अभिनंदणे णं अरहा अधुट्ठाई धणुसयाई उड्ढे उच्चत्तेणं होत्था ॥ ३५० ॥ सूत्रं १०५॥
तथा 'पंचधणुस्सइयस्स ण'मित्यादि, पञ्चधनुःशतप्रमाणस्य 'अंतिमसारीरियस्स'त्ति चरमशरीरस्य सिद्धिगतस्य सातिरेकाणि त्रीणि शतानि धनुषां जीवप्रदेशावगाहना प्रज्ञप्ता, यतोऽसौ शैलेशीकरणसमये शरीररन्ध्रपूरणेन देहत्रिभागं विमुच्य घनप्रदेशो भूत्वा देहविभागद्वयावगाहनः सिद्धिमुपगच्छति, सातिरेकत्वं चैवं 'तिन्नि सया तेत्ती-1 सा धणुत्तिभागो य होइ बोद्धबो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिय ॥१॥' त्ति [त्रीणि शतानि त्रयस्त्रिंशद् धनूंषि त्रिभागश्च भवति बोद्धव्यः। एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता ॥१॥]॥३००॥३५०॥
संभवे णं अरहा चत्तारि धणुसयाई उहूं उच्चत्तेणं होत्था, सब्वेवि णं णिसढनीलवंता वासहरपब्वया चत्तारि चत्तारि जोयणसयाइं उड्डे उच्चत्तेणं चत्तारि चत्तारि गाउयसयाई उव्वेहेणं प०, सब्वेवि णं वक्खारपव्वया णिसढनीलवंतवासहरपञ्चयए णं चत्तारि चत्तारि जोयणसयाई उडे उच्चत्तेणं चत्तारि चत्तारि गाउयसयाई उव्वेहेणं प०, आणयपाणएसु दोसु कप्पेसु चत्तारि विमाणसया
॥१०॥
Jain Education
!
For Personal & Private Use Only
nelibrary.org