________________
प०, समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुरंमि लोगंमि वाए अपराजियाणं उक्कोसिया वा संपया होत्था ॥ ४०० ॥ सूत्रं १०६ ॥
‘सवेऽवि णं वक्खारपच्चए’'त्यादि, वक्षस्कारपर्वता एकक्षेत्रप्रतिवद्धा विंशतिस्ते च वर्षधराः ते च चतुः चतुःशतोच्चाः ॥
Jain Educational
अजिते णं अरहा अद्धपंचमाइं धणुसयाई उड्डुं उच्चतेणं होत्था, सगरे णं राया चाउरंतचक्कवट्टी अद्धपंचमाई धणुसयाई उ उच्चत्तेणं होत्था ॥ ४५० ॥ सूत्रं १०७ ॥ सव्वेवि णं वक्खारपन्वय सीआ सीओओओ महानईओ मंदरपव्वयंतेणं पंच पंच जोयणसयाई उड्डुं उच्चतेणं पंच पंच गाउयसयाई उब्बेहेणं प०, सव्वेव णं वासहरकूडा पंच पंच जोयणसयाई उड्डुं उच्चतेणं होत्था मूले पंच पंच जोयणसयाई विक्खंभेणं प०, उसमे णं अरहा कोसलिए पंच धणुसयाई उड्ड उच्चत्तेणं होत्था, भरहे णं राया चाउरंतचक्कवट्टी पंचधणुसयाई उड्डुं उच्चत्तेणं होत्था, सोमणसगंधमादणविज्जुप्पभमालवंताणं वक्खारपव्वयाणं मंदरपव्वयंतेणं पंच २ जोयणसयाई उडूं उच्चतेणं पंच पंच गाउयसयाई उब्वेहेणं प०, सव्वेवि णं वक्खारपव्वयकूडा हरिहरिस्सहकूडवजा पंच पंच जोयणसयाई उड्डुं उच्चतेणं मूले पंच पंच जोयणसयाई आयामविक्खंभेणं प०, सव्वेवि णं नंदणकूडा बलकूडवजा पंच पंच जोयणसयाई उड्ड उच्चतेणं मूले पंच पंच जोयणसयाई आयाममविक्खंभेणं प०, सोहम्मीसाणेसु कप्पेसु विमाणा पंच २ जोयणसयाई उड्डुं उच्चत्तेणं प० ॥ ५०० ॥ सूत्रं १०८ ॥ सविणं वक्खारेत्यादि शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोच्चा इति, तथा 'सवेवि णं वासेत्यादि, तत्र
For Personal & Private Use Only
6
www.jainelibrary.org