________________
है पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिं चानगारत्वमित्येवं शतमायुः पालयित्वा सिद्धः, एवं 'थेरेवि अजसुहमे'त्ति
आर्यसुधर्मो-महावीरस्य पञ्चमो गणधरः सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्धस्तथा च तस्यागारवासः पञ्चाइशद्वर्षाणि छद्मस्थपर्यायो द्विचत्वारिंशत्केवलिपर्यायोऽष्टौ, भवति चैतद्राशित्रयमीलने वर्षशतमिति । वैताड्यादिषूचत्व
चतुर्थांशः उद्वेधः, काञ्चनका उत्तरकुरुषु देवकुरुषु क्रमव्यवस्थितानां पञ्चानां महाहदानामुभयतो दश दश व्यवस्थितास्ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति ॥१०॥
चंदप्पभे णं अरहा दिवढे धणुसयं उड्डे उच्चत्तेणं होत्था, आरणे कप्पे दिवड्ड विमाणावाससयं प०, एवं अच्चुएवि १५० सूत्रं १०१॥ सुपासे णं अरहा दो धणुसया उड्ढे उच्चत्तेणं होत्था, सब्वेवि णं महाहिमवंतरुप्पीवासहरपव्वया दो दो जोयणसयाई उड्डे उच्चत्तेणं प०, दो दो गाउयसयाई उव्वेहेणं प०, जम्बुद्दीवे णं दीवे दो कंचणपन्वयसया प० ॥२०० सूत्रं १०२॥
अथैकोत्तरस्थानवृद्ध्या सूत्ररचनां परित्यज्य पञ्चाशच्छतादिवृद्ध्या तां कुर्वनाह-'चंदप्पहे'त्यादि, सुगम सर्वमाद्वादशाङ्कगणिपिटकसूत्रात् ॥२०॥ पउमप्पभे णं अरहा अड्डाइजाई धणुसयाई उहूं उच्चत्तेणं होत्या, असुरकुमाराणं देवाणं पासायवडिंसगा अड्डाइजाई जोयणसयाइं उड् उच्चत्तेणं प० ॥ २५० सूत्रं ॥१.३॥
नवरं 'पासायवडिंसय'त्ति अवतंसकाः-शेखरकाः कर्णपूरांणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः प्रा-1 सादाश्च ते अवतंसकाःप्रासादानां वा मध्ये अवतंसकाःप्रासादावतंसकाः ॥ २५ ॥
25ACCORECASUAGRAT
Join Education
a
l
For Personal & Private Use Only
V
inelibrary.org