SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ यांगे श्रीसमवा निसहनीलवंतियाओ णं जीवाओ चउणउइ जोयणसहस्साई एक छप्पन्नं जोयणसयं दोन्नि य एगूणवीसइभागे जोयणस्स आ- ९४-९५ यामेणं प०, अजियस्स णं अरहओ चउणउइ ओहिनाणिसया होत्था ॥ सूत्रं ९४ ॥ समवाया. श्रीअभयदा अथ चतुर्नवतिस्थानके किञ्चिद्विविच्यते, 'निसहे'त्यादि, इह पादोना संवादगाथा 'चउणउइसहस्साई छप्पणवृत्तिः PIहियं सयं कला दो य । जीवा निसहस्सेस" [चतुर्नवतिः सहस्राणि षट्पञ्चाशदधिकं शतं कले द्वे च । जीवा निष॥९७॥ धस्यैषा] त्ति ॥ ९४॥ सुपासस्स णं अरहओ पंचाणउइ गणा पंचाणउइ गणहरा होत्या, जम्बुद्दीवस्स णं दीवस्स चरमंताओ चउदिसिं लवणसमुई पंचाणउइ पंचाणउइ जोयणसहस्साइं ओगाहित्ता चत्तारि महापायालकलसा प० तं०-वलयामुहे केऊए जूयए ईसरे, लवणसमुइस्स उभओपासंपि पंचाणउयं पंचाणउयं पदेसाओ उव्वेहुस्सेहपरिहाणीए प०, कुंथू णं अरहा पंचाणउइ वाससहस्साई परमाउयं पालइत्ता सिद्धे बुद्धे जाव पहीणे, थेरे णं मोरियपुत्ते पंचाणउइवासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे ॥सूत्रं ९५॥ अथ पञ्चनवतिस्थानके किञ्चिल्लिख्यते, लवणसमुद्रस्योभयपार्थतोऽपि पञ्चनवतिः प्रदेशा उद्वेधोत्सेधपरिहान्या विषये प्रज्ञप्ताः, अयमत्र भावार्थः-लवणसमुद्रमध्ये दशसाहस्रिकक्षेत्रस्य समधरणीतलापेक्षया सहस्रमुद्वेधः, उण्डत्व- हा॥१७॥ मित्यर्थः, तदनन्तरं पञ्चनवतिं प्रदेशानतिक्रम्योद्वेधस्य प्रदेशो हीयते, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा उद्वेधस्य | प्रदेशः परिहीयते, एवं पञ्चनवतिरप्रदेशातिक्रमे प्रदेशमात्रस्य प्रदेशमात्रस्योद्वेधस्य हान्या पञ्चनवत्यां योजनसह dain Educ For Personal & Private Use Only wwjainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy