________________
श्रीसमवायांगे
श्री अभय ० वृत्तिः
॥ ९३ ॥
द्वर्षधरोच्छ्रयस्य अशीतिश्च शतानि प्रत्येकं सहस्रमानानामष्टानां सौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्त-|रकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरं भवतीति, एवं 'रुप्पिकूडस्सवि'त्ति रुक्मिणि पञ्चमवर्षधरे यद्वितीयं रुक्मिकूटाभिधानं कूटं तस्याप्यन्तरं महाहिमवत्कूटस्येव वाच्यं समानप्रमाणत्वाद्वयोरपीति ॥ ८७ ॥
एगमेगस्स णं चंदिमसूरियस्स अट्ठासीइ अट्टासीइ महग्गहा परिवारो प०, दिट्ठिवायस्स णं अट्ठासीइ सुत्ताइं प०, तं०-उज्जुसुयं परिणयापरिणयं एवं अट्ठासीइ सुत्ताणि भाणियव्वाणि जहा नंदीए, मंदरस्स णं पव्वयस्स पुरच्छिमिलाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्ठासीइं जोयणसहस्साइं अबाहाए अंतरे प०, एवं चउसुवि दिसासु नेयव्वं, बाहिराओ उत्तराओ णं कट्ठाओ सूरिए पढमं छम्मासं अयमाणे चोयालीसइमे मंडलगते अट्ठासीति इगसट्टिभागे मुहुतस्स दिवसखेत्तस्स निवुत्ता रयणिखेत्तस्स अभिनिवुट्टेत्ता सूरिए चारं चरइ, दक्खिणकडाओ णं सूरिए दोचं छम्मासं अयमाणे चोयालीसतिभे मंडलगते अट्ठासीई इगसट्टिभागे मुहुत्तस्स रयणिखेत्तस्स निवुत्ता दिवसखेत्तस्स अभिनिवुड्डित्ता णं सूरिए चारं चरइ ॥ सूत्रं ८८ ॥
अष्टाशीतिस्थानके किञ्चिद्वित्रियते, एकैकस्यासंख्यातानामपि प्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रमः सूर्ये तस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः, अष्टाशीतिर्महाग्रहाः, एते च यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया इति । 'दिट्टिवाए' त्यादि, दृष्टिवादस्य - द्वादशाङ्गस्य परिकर्म्मसूत्रपूर्वगतप्रथमानु
Jain Education Inmonal
For Personal & Private Use Only
८७-८८ समवाया.
॥ ९३ ॥
mainelibrary.org