________________
मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपब्वयस्स पञ्चच्छिमिले चरमंते एस णं सत्तासीइं जोयणसहस्साई अबाहाए अंतरे प०, मंदरस्स णं पव्वयस्स दक्खिणिलाओ चरमंताओ दगभासस्स आवासपव्वयस्स उत्तरिले चरमंते एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे प०, एवं मंदरस्स पञ्चच्छिमिलाओ चरमंताओ संखस्सावा० पुरच्छिमिले चरमंते, एवं चेव मंदरस्स उत्तरिलाओ चरमंताओ दगसीमस्स आवासपव्वयस्स दाहिणिले चरमते एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे प०, छण्हं कम्मपगडीणं आइमउवरिल्लवजाणं सत्तासीई उत्तरपगडीओ प०, महाहिमवंतकूडस्स णं उवरिमंताओ सोगन्धियस्स कंडस्स हेट्ठिले चरमंते एस णं सत्तासीइ जोयणसयाइं अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि ॥ सूत्रं ॥ ८७॥
अथ सप्ताशीतिस्थानके किञ्चिलिख्यते, 'मन्दरे'त्यादि, मेरोः पारस्त्यान्तात् जम्बूद्वीपान्तः पञ्चचत्वारिंशत्सहस्राणि द्विचत्वारिंशच सहस्राणि लवणजलधिमवगाह्य गोस्तुभो वेलन्धरनागराजावासपर्वतः प्राच्यां दिशि भवति, एवं सूत्रोक्तमन्तरं भवतीति, एवमन्येषां त्रयाणामन्तरमवसेयमिति । तथा षण्णां कर्मप्रकृतीनामादिमोपरिमव-2 र्जानां-ज्ञानावरणान्तरायरहितानां दर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रसंज्ञितानामित्यर्थः सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञप्ताः, कथं ?, दर्शनावरणादीनां षण्णां क्रमेण नव द्वे अष्टाविंशतिः चतस्रो द्विचत्वारिंशद्वे चेत्यतस्तासां मीलने सूत्रोक्तसंख्या स्यादिति । महाहिमवन्ते'त्यादि. महाहिमवति द्वितीयवर्षधरपर्वते अष्टौ सिद्धायतनकूटमहाहिमवत्कूटादीनि कूटानि भवन्ति, तानि पञ्चशतोच्छ्रितानि, तत्र महाहिमवत्कूटस्य पञ्च शतानि द्वे शते महाहिमव
Jain Education,
For Personal & Private Use Only
Linelibrary.org