SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्री अभय ० वृत्तिः ॥ ९१ ॥ Jain Education O च - पूर्वस्थानानि स्थानान्तराणि च - अनन्तरस्थानानि स्वस्थानस्थानान्तराणि अथवा स्वस्थानात् - प्रथमस्थानात् पूर्वा|ङ्गलक्षणात् स्थानान्तराणि - विवक्षितस्थानानि स्वस्थानस्थानान्तराणि तेषां चतुरशीत्या लक्षैरिति शेषः, गुणकारःअभ्यासराशिः प्रज्ञप्तः, तथाहि -किल चतुरशीत्या वर्षलक्षैः पूर्वाङ्गं भवतीति खस्थानं, तदेव चतुरशीत्या लक्षैर्गुणितं पूर्वमुच्यते तच्च स्थानान्तरमिति, एवं पूर्व स्वस्थानं तदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवतीति, इह सङ्ग्रहगाथा - 'पुत्रतुडियाडडावव हुहूय तह उप्पले य पउमे य । नणिच्छिनिउर अउए नउए पउए य नायो ॥ १ ॥ चूलियसीसपहेलिय चोदस नामा उ अङ्गसंजुत्ता । अट्ठावीसं ठाणा चउणउयं होइ ठाणसयं ॥ २ ॥' ति, अभिलापश्चैषां पूर्वाङ्गं पूर्व त्रुटिताङ्गं त्रुटितमित्यादिरिति, 'चउरासीति' मित्यादि, चतुरशीतिसंख्यास्थानकविवरणलेख्यं, इह विभागोऽयं - 'बत्तीस ३२ अट्टवीसा २८ बार १२ ८ चउर ४ सयसहस्साइं । आरेण बंभलोगा | विमाणसंखा भवे एसा ॥ १ ॥ पञ्चास ५० चत्त ४ छच्चेव ६ सहस्सा लंत सुक्क सहसारे । सय चउरो आणयपाणएस तिष्णारणच्चुयओ ॥ २ ॥ एकारसुत्तरं हेट्टिमे १११ सतुत्तरं च मज्झिमए १०७ । सयमेगं उवरिमए १०० | पञ्चेव अणुत्तरविमाणा ॥ ३॥ [ द्वात्रिंशदष्टाविंशतिर्द्वादशाष्ट च चतस्रो लक्षाः । अर्वाक् ब्रह्मलोकात् विमानसंख्या भवेदेपा ॥१॥ पञ्चाशचत्वारिंशत् पटू चैव सहस्राणि लान्तके शुक्रे सहस्रारे चतुःशतानि आनतप्राणतयोस्त्रीण्यारणाच्युतयोः ॥ २ ॥ एकादशोत्तरमधस्तनेषु सप्तोत्तरं च मध्यमेषु । शतमेकमुपरितनेषु पञ्चैवानुत्तरविमानानि ॥ ३ ॥ ] इति 'भवतीति For Personal & Private Use Only ८४ सम वाया. ॥ ९१ ॥ mainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy