________________
श्रीसमवा
८०-८१ समवाया.
यांगे
श्रीअभय वृत्तिः
॥८८॥
अचलः-प्रथमबलदेवः, तथा त्रिपृष्ठवासुदेवस्य चतुरशीतिवर्षलक्षाणि सर्वायुरिति, चत्वारि लक्षाणि कुमारत्वे शेष तु महाराज्ये इति । 'आउबहु' इत्यादि, किल रत्नप्रभाया अशीत्युत्तरयोजनलक्षवाहल्यायास्त्रीणि काण्डानि भवन्ति, तत्र प्रथमं रत्नकाण्डं षोडशविधरत्नमयं षोडशसहस्रबाहल्यं द्वितीयं पङ्ककाण्डं चतुरशीतिसहस्रमानं तृतीयमबहुलकाण्डमशीतिर्योजनसहस्राणीति, 'जम्बुद्दीवे ण'मित्यादि, 'ओगाहित्तत्ति प्रविश्य 'उत्तरकटोवगय'त्ति उत्तरां काष्ठांदिशमुपगतः उत्तरकाष्ठोपगतः प्रथममुदयं करोति, सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः ॥ ८॥
नवनवमिया णं भिक्खुपडिमा एक्कासीइ राइदिएहिं चउहि य पंचुत्तरेहिं अहासुत्तं जाव आराहिया, कुंथुस्स णं अरहओ एक्कासीतिं मणपजवनाणिसया होत्था, विवाहपन्नत्तीए एकासीति महाजुम्मसया प०॥ सूत्रं ८१॥
अथैकाशीतिस्थानके किञ्चिदुच्यते-'नवनवमिके'ति नव नवमानि दिनानि यस्यां सा नवनवमिका भवंति च नवसु नवकेषु नव नवमदिनानि, तस्यां च भिक्षुप्रतिमायामेकाशीती रात्रिंदिनानि भवंति, एवं नवानां नवकानामेकाशीतिरूपत्वात् , तथा प्रथमे नवके प्रतिदिनमेकैका भिक्षा एवमेकोत्तरया वृद्ध्या नवमे नवके नव नवेति सर्वासां पिण्डने चत्वारि पञ्चोत्तराणि भिक्षाशतानि भवन्तीत्यत उक्तं 'चउहि येत्यादि, इह च भिक्षाशब्देन दत्तिरभिप्रेता 'अहासुतंति यथासूत्रं-सूत्रानतिक्रमण 'जाव'त्तिकरणाद्यथाकल्पं यथामार्ग यथातत्त्वं सम्यकायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आज्ञयाऽऽराधितेति द्रष्टव्यं 'विवाहपन्नत्तीए'त्ति व्याख्याप्रज्ञप्त्यामेकाशीतिमहायुग्मशतानि
॥८
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org