________________
मष्टादशोत्तरं लक्षमुक्तं, यत आह-“पढमासीइ सहस्सा १ बत्तीसा २ अटुवीस ३ वीसा य ४। अट्ठार ५ सोल ६ अट्ठ य ७ सहस्स लक्खोवरिं कुजा ॥ १॥” इति [प्रथमाऽशीतिः सहस्राणि द्वात्रिंशत् अष्टाविंशतिविंशतिश्च । अष्टादश है षोडशाष्टौ सहस्राणि लक्षस्योपरि कुर्यात् ॥१॥] अथवा षष्ठ्याः सहस्राधिकोऽपि मध्यभागो विवक्षितः, एवमर्थसू४ चकत्वाद्बहुशब्दस्खेति, तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवैजयन्तजयन्तापराजिताभिधानानि चतुश्च-15 तुर्योजनविष्कम्भानि गव्यूतपृथुलद्वारशाखानि क्रमेण पूर्वादिषु दिक्षु भवन्ति, तेषां च द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः, 'एस णंति एतदेकोनाशीतियोजनसहस्राणि सातिरेकाणीत्येवंलक्षणमवाधया-व्यवधानेन व्यवधानरूपमित्यर्थान्तरं प्रज्ञसं, कथं ?, जम्बूद्वीपपरिधेः ३१६२२७ योजनानि कोशाः ३ धनूंषि १२८ अङ्गुलानि १३ सार्द्वानीत्येवंलक्षणस्यापकर्षितद्वारद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवंफलत्वादिति ॥ ७९ ॥
सेजंसे णं अरहा असीइं धणूइं उड्डे उच्चत्तेणं होत्था, तिविढे णं वासुदेवे असीइं धणूई उड्डे उच्चत्तेणं होत्था, अयले णं बलदेवे असीइं धणूई उडे उच्चत्तेणं होत्था, तिविढे णं वासुदेवे असीइवाससयसहस्साई महाराया होत्था, आउबहुले णं कण्डे असीइजोयणसहस्साई बाहल्लेणं प०, ईसाणस्स देविंदस्स देवरन्नो असीई सामाणियसाहस्सीओ प०, जम्बुद्दीवे णं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्ठोवगए पढम उदयं करेइ ॥ सूत्रं ८०॥ अथाशीतितमस्थानके किञ्चिल्लिख्यते-श्रेयांसः-एकादशो जिनः, त्रिपृष्ठः श्रेयांसजिनकालभावी प्रथमवासुदेवः,
dain Education
M
a
l
For Personal & Private Use Only
M
inelibrary.org