________________
१ समवाय:
श्रीसमवा- गिकपालकाभिधानदेवकृतं वैक्रियं, यानं-गमनं तदर्थ विमानं (यानविमानं) यायतेऽनेनेति यानं तदेव वा वि-12
यांगे मानं यानविमानं पारियानिकमिति यदुच्यते, अत्थी'त्यादि, अस्ति-विद्यते एकेषा-केषाञ्चिन्नैरयिकाणामेकं पल्योपमं ४ श्रीअभय
| स्थितिरितिकृत्वा 'प्रज्ञप्ता' प्रवेदिता मया अन्यैश्च जिनैः, सा चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोवृत्तिः
दशे प्रस्तटे उत्कृष्टा स्थितिः इति ॥ 'असुरिन्दवजियाणं ति चमरबलिवर्जितानां 'भोमेजाणं'ति भवनवासिनां भूमौ॥६॥ पृथिव्यां रत्नप्रभाभिधानायां भवत्वात्तेषामिति, तेषां चै पल्योपमं मध्यमा स्थितियत उत्कृष्टा देशोने द्वे पल्योपमे सा,
आह च-"दाहिण दिवड्ड पलियं दो देसूणुत्तरिल्लाणं"ति, 'असंखेजे'त्यादि, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा ते Xच ते सजिनश्च-समनस्कास्ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्ग्येयवर्षायुःसज्ञिपञ्चेन्द्रियतिर्यग्योनिकास्तेषा केषा|श्चिद् ये हेमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थितिः, एवं मनुष्यसूत्रमपि, नवरं गर्भ-गर्भाशये व्युत्क्रान्तिःउत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका न समूर्च्छनजा इत्यर्थः। वाणमन्तराणं देवाणं'ति, देवानामेव न तु देवीनां, तासामर्द्धप-| ल्योपमस्य प्रतिपादितत्वात् , 'जोइसियाणं देवाणं ति चन्द्रविमानदेवानां, न सूर्यादिदेवानां, नापि चन्द्रादिदेवीनां, | 'पंलियं च सयसहस्सं चन्दाणवि आउयं जाण' इतिवचनात् , 'सोहम्मे कप्पे देवाणं'ति इह देवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्योपमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया, 'सोहम्मे कप्पे अत्थे
देवाणं तिहार चन्द्रादिदेवी
पताऽपि नास्ति.
१ दाक्षिणात्यानां सार्ध पल्योपमं वे देशोने उत्तरत्यानाम् ॥ २ पल्योपमं च शतसहस्राधिकं चन्द्राणामप्यायुजर्जानीहि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org