________________
यांगे
S
वृत्तिः
श्रीसमवा-18 ईसत्थं ६२ छरुप्पवायं ६३ आससिक्खं ६४ हत्थिसिक्खं ६५ धणुव्वेयं ६६ हिरण्णपागं सुवन्न० मणिपागं धातुपागं ६७ बा
७२ सहुजुद्धं दंडजुद्धं मुट्ठिजुद्धं अद्विजुद्धं जुद्धं निजुद्धं जुद्धाइं जुद्धं सुत्तखेडं ६८ नालियाखेडं वट्टखेडं धम्मखेडं चम्मखेडं ६९ पत्तछेजें
मवाया. श्रीअभय० कडगच्छेजे ७० सजीवं निजीवं ७१ सउणरुयं ७२ समुच्छिमखहयरपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरि वासस
हस्साई ठिई प०॥ सूत्रं ७२॥
अथ द्विसप्सतिस्थानके किमपि लिख्यते-सुवर्णकुमाराणां द्विसप्ततिर्लक्षाणि भवनानि, कथं ?, दक्षिणनिकाये अ॥८३॥
त्रिंशदुत्तरनिकाये तु चतुस्त्रिंशदिति, 'नागसाहस्सीओ'त्ति नागकुमारदेवसहस्राणि वेलां-पोडशसहस्रप्रमाणामुत्सेधतो विष्कम्भतश्च दशसहस्रमानां लवणजलधिशिखां बाह्यां-धातकीखण्डद्वीपाभिमुखीं। महावीरो द्विसप्ततिवर्षाण्यायुः पालयित्वा सिद्धः, कथं ?, त्रिंशद्गृहस्थभावे द्वादश सार्द्धानि पक्षश्च छद्मस्थभावे देशोनानि त्रिंशत्केवलित्वे इति द्विस-18 सतिः । 'अयलभाय'त्ति अचलो महावीरस्य नवमो गणधरः तस्यायुर्द्विसप्ततिवर्षाणि, कथं ?, षट्चत्वारिंशंद्गृहस्थत्वे -
द्वादश छद्मस्थतायां चतुर्दश केवलित्वे इति । पुष्कराद्धे द्विसप्ततिश्चन्द्राः, तत्रैकयां पङ्को पत्रिंशदन्यस्यां पतौ च । IP तावन्त एवेति, 'बावत्तरि कलाओं'त्ति कलाः विज्ञानानीत्यर्थः, ताश्च कलनीयभेदाद्विसप्ततिर्भवन्ति, तत्र लेखनं ले-P॥८३॥
खोऽक्षरविन्यासः, तद्विषया कला-विज्ञानं लेख एवोच्यते एवं सर्वत्र. स च लेखो द्विधा-लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानकोक्ता अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथाहि-पत्रवल्क
Jain Educa
For Personal & Private Use Only
Ahelbrary.org