________________
कुमारत्वं त्रिपञ्चाशञ्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिरिह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति ५, सगरो द्वितीयश्चक्रवर्ती अजितखामिकालीनः ॥ ७१॥
बावत्तरि सुवन्नकुमारावाससयसहस्सा प०, लवणस्स समुदस्स बावत्तरि नागसाहस्सीओ बाहिरियं वेलं धारंति, समणे भगवं महावीरे बावत्तरि वासाइं सवाउयं पालइत्ता सिद्ध बुद्धे जावप्पहीणे, थेरे णं अयलभाया बावत्तरि वासाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, अभितरपुक्खरद्धे णं बावत्तरिं चंदा पभासिंसु ३ बावत्तरि सूरिया तर्विसु वा ३, एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स बावत्तरिपुरवरसाहस्सीओ प०, बावत्तरि कलाओ प० तं०-लेहं १ गणियं २ रूवं ३ नर्से ४ गीयं ५ वाइयं ६ सरगयं ७ पुक्खरगयं ८ समतालं ९ जूयं १० जणवायं ११ पोक्खचं १२ अट्ठावयं १३ दगमट्टियं १४ अन्नविहीं १५ पाणविहीं १६ वत्थविहीं १७ सयणविहीं १८ अजं १९ पहेलियं २० मागहियं २१ गाहं २२ सिलोगं २३ गंधजत्तिं २४ मधुसित्थं २५ आभरणविहीं २६ तरुणीपडिकम्मं २७ इत्थीलक्खणं २८ पुरिसलक्खणं २९ हयलक्खणं ३० गयलक्खणं ३१ गोणलक्खणं ३२ कुक्कुडलक्खणं ३३ मिंढयलक्खणं ३४ चक्कलक्खणं ३५ छत्तलक्खणं ३६ दंडलक्खणं ३७ असिलक्खणं ३८ मणिलक्खणं ३९ कागणिलक्खणं ४० चम्मलक्खणं ४१ चंदलक्खणं ४२ सूरचरियं ४३ राहुचरियं ४४ गहचरियं ४५ सोभागकरं ४६ दोभागकरं ४७ विजागय ४८ मंतगयं ४९ रहस्सगयं ५० सभासं ५१ चारं ५२ पडिचारं ५३ वूह ५४ पडिवूहं ५५ खंधावारमाणं ५६ नगरमाणं ५७ वत्थुमाणं ५८ खंधावारनिवेसं ५९ वत्थुनिवेसं ६० नगरनिवेसं ६१
dain Educatio
n
al
For Personal & Private Use Only
Amainelibrary.org