________________
जवजाणं सत्तं कम्मपगडीणं एगूणसत्तरिं उत्तरपगडीओ प० ॥ सूत्रं ६९ ॥
अथैकोनसप्ततिस्थानके किञ्चिल्लिख्यते - 'समयेत्यादि, मंदरवर्जा - मेरुवर्जाः वर्षाणि च - भरतादिक्षेत्राणि वर्षधर| पर्वताश्च- हिमवदादयस्तत्सीमाकारिणो वर्षधरपर्वताः समुदिता एकोनसप्ततिः प्रज्ञप्ताः, कथं १, पञ्चसु मेरुषु प्रति बद्धानि सप्त सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् षट् हिमवदादयो वर्षधरास्त्रिंशत्तथा चत्वार एवेषुकारा इति सर्वसंख्ययै कोनसप्ततिरिति, 'मंदरस्येत्यादि, लवणसमुद्रं पश्चिमायां दिशि द्वादश योजनसहस्राण्यवगाह्य द्वादशसहस्रमानः सुस्थिताभिधानस्य लवणसमुद्राधिपतेर्भवनेनालङ्कृतो गौतमद्वीपो नाम द्वीपोऽस्ति, तस्य च पश्चिमान्तो मेरोः पश्चिमान्तादेकोनसप्ततिसहस्राणि भवन्ति, पञ्चचत्वारिंशतो जम्बूद्वीपसम्बन्धिनां द्वादशानामन्तरसम्बन्धिनां द्वादशानामेव द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति । मोहनीयवर्द्धानां कर्म्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति, कथं ?, ज्ञानावरणस्य पञ्च दर्शनावरणस्य नव वेदनीयस्य द्वे आयुषश्चतस्रो नानो द्विचत्वारिंशद्गोत्रस्य द्वे अन्तरायस्य पञ्चेति ॥ ६९ ॥
समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते सत्तरिएहिं राईदिएहिं सेसेहिं वासावासं पज्जोसवेइ, पासे णं अरहा पुरिसादाणीए सत्तारं वासाईं बहुपडिपुन्नाई सामन्नपरियागं पाउणित्ता सिद्धे बुद्धे जावप्पहीणे, वासुपुत्रे णं अरहा सत्तारं धणूई उड्डुं उच्चत्तेणं होत्था, मोहणिजस्स णं कम्मस्स सत्तारं सागरोवमकोडाकोडीओ अबाहूणिया कम्मट्टिई कम्मनिसेगे प०, माहि
Jain Education Inal stud
For Personal & Private Use Only
elibrary.org