________________
श्रीसमवायांगे श्री अभय०
वृति:
॥ ८० ॥
Jain Education I
सओ एस वक्खामि ॥ १ ॥” [ अवशेषाणि नक्षत्राणि पञ्चदशापि भवन्ति त्रिंशन्मुहूर्त्तानि चन्द्रस्य तैर्योगं समासत एष वक्ष्यामि ॥ १ ॥ ] एवं चैकस्य षण्णां २ पञ्चदशानां चेत्येवमष्टाविंशतेर्नक्षत्राणामष्टादश शतानि त्रिंशदधिकानि सप्तषष्टिभागानामेतदेव द्विगुणं षट्पञ्चाशतो नक्षत्राणां भवति, तच सहस्रत्रयं षट् शतानि षष्ट्यधिकानि ३६६० ६७॥ धाइसंडे णं दीवे अडसट्ठि चक्कवट्टिविजया अडसट्ठि रायहाणीओ प०, उक्कोसपर अडसट्ठि अरहंता समुप्पजिंसु वा ३ एवं चक्कवट्टी बलदेवा वासुदेवा, पुक्खरवरदीवड्डे णं अडसट्ठि विजया एवं चैव जाव वासुदेवा, विमलस्स णं अरहओ अडसट्ठि समसाहस्सीओ उक्कोसिया समणसंपया होत्था ॥ सूत्रं ६८ ॥
अथाष्टषष्टिस्थानके किञ्चिल्लिख्यते - 'धायइसंडे' इत्यादि, इह यदुक्तम् ' एवं चक्कवट्टी बलदेवा वासुदेव' सि तत्र यद्यपि चक्रवर्त्तिनां वासुदेवानां नैकदा अष्टषष्टिः सम्भवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णी २ तीर्थकरादीना| मवश्यं भावः स्थानाङ्गादिष्वभिहितः, न चैकक्षेत्रे चक्रवर्त्ती वासुदेवश्चैकदा भवतोऽतः अष्टषष्टिरेवोत्कर्षतश्चक्रवर्त्तिनां वासुदेवानां चाष्टषष्ट्यां विजयेषु भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनां चक्रवत्यदीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्ते च जम्बूद्वीपप्रज्ञत्यां भारतकच्छाद्यभिलापेन चक्रवर्त्तिन इति ॥ ६८ ॥ समयखित्ते णं मंदरवजा एगूणसत्तरिं वासा वासधरपब्वया प० तं० पणतीसं वासा तीसं वासहरा चत्तारि उसुयारा, मंदरस्स पव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ गोयमद्दीवस्स पञ्चच्छिमिले चरमंते एस णं एगूणसत्तरिं जोयणसहस्साई अबाहाए अंतरे प०, मोहणि
For Personal & Private Use Only
६८-६९ समवाया.
॥ ८० ॥
www.Janelibrary.org