________________
होत्था, सुक्कपक्खस्स णं चंदे वासडिं भागे दिवसे दिवसे परिवड्डइ, ते चेव बहुलपक्खे दिवसे दिवसे परिहायइ, सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बासहिं विमाणा प०, सव्वे वेमाणियाणं बासहि विमाणपत्थडा पत्थडग्गेणं प० ॥ सूत्रं ६२॥
अथ द्विषष्टिस्थानकं, 'पञ्चे' त्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति तेषु षट्त्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरस्त्रयोदशभिश्चन्द्रमासैर्भवतीति तयोः पइविंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति । वासुपूज्यस्येह द्विषष्टिर्गणा गणधराश्वोक्ता आवश्यके तु षट्ष-15 |ष्टिरुक्तेति मतान्तरमिदमपीति, 'सुक्कपक्खस्से'त्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिभागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञत्यामप्युक्तः, तथाहि-"किण्हं राहुविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ॥१॥ बावडिं बावडिं दिवसे २ य सुक्तपक्खस्स । जं परिवहुइ चंदो खवेइ तं चेव कालेण ॥२॥ पन्नरसयभागेण य चंदं पन्नरसमेव तं चरइ । पण्णरसयभागेण य पुणोवि
तं चेववक्कमइ ॥३॥ एवं वडइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हा वा एयणुभावेण चंदस्स Pu४॥ [कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितं । चतुरङ्गुलमप्राप्तमधस्ताचन्द्रस्य तचरति ॥१॥ द्वापष्टिं २ ४ दिवसे २ च शुक्लपक्षस्य । परिवर्धते चन्द्रः क्षपयति तावदेव कृष्णेन ॥२॥पञ्चदशभागेन च चन्द्रं पञ्चदशमेव तत्
ACTOCOCCACANCECTECH
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org