________________
६१ समवायाध्य.
श्रीसमवा- चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं-त्रीणि शतान्यह्नां चतुष्पञ्चाशदुत्तराणि द्वादश च
यांगे द्विषष्टिभागा दिवसस्य ३५४१२, तथा एकत्रिंशदहां एकविंशत्युत्तरं च शतं चतुर्विंशत्युत्तरशतभागानां दिवसस्येश्रीअभय० त्येवंप्रमाणोऽभिवर्द्धितमासो भवति, ३११३१, एतेन च मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरो भवति, सच वृत्तिः
प्रमाणेन त्रीणि शतान्यहां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागा दिवसस्य ३८३६३ । तदेवं त्रयाणां च॥७॥ न्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि [दिनानां] अष्टादश शतानि त्रिंशदुत्तराणि अहोरात्राणां है
|१८३०, ऋतुमासश्च त्रिंशताऽहोरात्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टिः ऋतुमासा इति । 'मंदरस्से'त्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकषष्टिः सहस्राण्युक्तः द्वितीयस्तु अष्टत्रिंशत्स्थानकेऽष्टत्रिंशदिति प्रोक्तः, क्षेत्रसमासे तु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमकाण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीयं पत्रिंशदिति । 'चन्द्रमण्डले' चन्द्रविमानं णमित्यलङ्कतौ 'एगसट्टित्ति योजनस्सैकपष्टितमै गर्विभाजितं-विभागैर्व्यवस्थापितं समांशं-समविभाग प्रज्ञप्तं, न विषमांशं, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात्तस्यावशिष्टस्य च भागस्याविद्यमानत्वादिति, ‘एवं सूरस्सवित्ति एवं सूर्यस्यापि मण्डलं वाच्यं, अष्टचत्वारिंशदेकपष्टिभागमात्रं हि तत् न चापरमंशान्तरं तस्याप्यस्तीति समांशतेति ॥६॥ पंचसंवच्छरिए णं जुगे बासटिं पुन्निमाओ बावहिं अमावसाओ प०, वासुपुज्जस्स णं अरहओ बासहि गणा बासढि गणहरा
MAHARASHAN
C-SCHOCOM
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org