________________
Jain Education
देवरन्नो सट्ठि सामाणियसाहस्सीओ प०, सोहम्मीसाणेसु दोसु कप्पेसु सट्ठि विमाणावाससयसहस्सा प० ॥ सूत्रं ६० ॥
अथ पष्टिस्थानकं, तत्र ' एगमेगे' इत्यादि, चतुरशीत्यधिकशतसंख्यानां सूर्यमण्डलानामेकैकं मण्डलं - तथाविधचारभूमिः सूर्यः षष्ट्या पष्ट्या मुहूत्तैः - द्वाभ्यां द्वाभ्यामहोरात्राभ्यामित्यर्थः सङ्घातयति-निष्पादयति, अयमत्र भावार्थ:एकस्मिन्नहि यत्र स्थाने उदितः सूर्यस्तत्र स्थाने पुनर्द्वाभ्यामहोरात्राभ्यामुदेतीति 'अग्गोदयं ति षोडशसहस्रोच्छ्रि ताया वेलाया यदुपरि गव्यूतद्वयमानं वृद्धिहानिस्वभावं तदग्रोदकं, 'बलिस्स'त्ति औदीच्यस्य असुरकुमारनिकायराजस्य भवनं, 'बंभस्स' त्ति ब्रह्मलोकाभिधानपञ्चमदेवलोकेन्द्रस्य, 'स'ित्ति सौधर्मे द्वात्रिंशदीशाने चाष्टाविंशतिर्विमानलक्षाणीतिकृत्वा षष्टिस्तानि भवन्तीति ॥ ६० ॥
पंचसंवच्छरियस्स णं जुगस्स रिउमासेणं मिजमाणस्स इगसट्ठि उऊमासा प०, मंदरस्स णं पव्वयस्स पढमे कंडे एमसट्ठिजोयणसहस्साइं उद्धुं उच्चत्तेणं प०, चंदमंडलेणं एगसट्ठिविभागविभाइए समंसे पं०, एवं सूरस्सवि ॥ सूत्रं ६१ ॥
अथ एकपष्टिस्थानकं, तत्र 'पञ्चेत्यादि, पञ्चभिः संवत्सरैर्निर्वृत्तमिति पञ्चसांवत्सरिकं तस्य णमित्यलङ्कारे युगस्य कालमानविशेषस्य ऋतुमासेन न चन्द्रादिमासेन मीयमानस्य एकषष्टिः ऋतुमासाः प्रज्ञप्ताः, इह चायं भावार्थ:युगं हि पञ्च संवत्सरा निष्पादयन्ति तद्यथा - चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच द्विषष्टिभागा अहोरात्रस्येत्येवंप्रमाणेन २९ ६३ कृष्णप्रतिपदमारभ्य पौर्णमासीनिष्ठितेन
For Personal & Private Use Only
inelibrary.org