SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्रीसमवा- चरिमंताओ केउगस्स महापायालस्स बहुमज्झदेसभागे एस णं अट्ठावन्नं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते,8 ५८-५९यांगे एवं संखस्स आवासपच्चयस्स पुरच्छिमिल्लाओ चरिमंताओ जूयगस्स महापातालस्स, एवं दगसीमस्स आवासपञ्च ६० समश्रीअभय० यस्स दाहिणिलाओ चरिमंताओ ईसरस्स महापायालस्स'त्ति ॥ ५८ ॥ वायाध्य. चंदस्स णं संवच्छरस्स एगमेगे उऊ एगूणसहि राइंदियाइं राइंदियग्गेणं प०, संभवे णं अरहा एगूणसहि पुव्वसयसहस्साई आ॥७४॥ गारमज्झे वसित्ता मुंडे जाव पव्वइए, मल्लिस्स णं अरहओ एगूणसहि ओहिनाणिसया होत्था ॥ सूत्रं ५९॥ अथैकोनषष्टिस्थानके लिख्यते, 'चंदस्स ण'मित्यादि, संवत्सरो बनेकविधः स्थानाङ्गादिषूक्तः, तत्र यश्चन्द्रगति मङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव, तत्र च द्वादश मासाः षट् च ऋतवो भवन्ति, तत्र चैकैक ऋतुरेकोनपष्टिरात्रिन्दिवानां रात्रिन्दिवाग्रेण भवति, कथं ?, एकोनत्रिंशद्रात्रिंदिवानि द्वात्रिंशच पष्टिभागा अहोरात्रस्येत्येवंप्रमाणः कृष्णप्रतिपदमारभ्य पौर्णमासीपरिनिष्ठितः चन्द्रमासो भवति, द्वाभ्यां च ताभ्यामृतुर्भवति, तत एकोनषष्टिः अहोरात्राण्यसो भवति, यच्चेह द्विषष्टिभागद्वयमधिकं तन्न विवक्षितं, सम्भवस्यैकोनषष्टिः पूर्वलक्षाणि गृहस्थपर्याय है| इहोक्तः, आवश्यके तु चतुःपूर्वाङ्गाधिका सोक्तेति ॥ ५९॥ ॥७४॥ ___ एगमेगे णं मंडले सूरिए सहिए सहिए मुहुत्तेहिं संघाइए, लवणस्स णं समुदस्स सहिँ नागसाहस्सीओ अग्गोदयं धारंति, विमले ___णं अरहा सहिं धणूई उहुं उच्चत्तेणं होत्था, बलिस्स णं वइरोयणिंदस्स सहि सामाणियसाहस्सीओ प०, बंभस्स णं देविंदस्स Jan Eden For Personal & Private Use Only N inelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy