SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ LOCTOCOCCEAESAKACOCCA% विमुक्त्यभिधानमाचारचूलिका तद्वर्जाना, तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि द्वितीये षोडश निशीथाध्ययनस्यरा प्रस्थानान्तरत्वेनेहानाश्रयणात् , षोडशानां मध्ये एकस्याचारचूलिकेति परिहतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वि-13/ डश द्वितीये सप्त स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति, 'गोथूभे'त्यादौ भावार्थोऽयं-द्विचत्वा-है। रिंशत्सहस्राणि वेदिकागोस्तुभपर्वतयोरन्तरं सहस्रं गोस्तुभस्य विष्कम्भः द्विपञ्चाशद्दोस्तुभवडवामुखयोरन्तरं दशसहस्रमानत्वाद्वडवामुखविष्कम्भस्य तदर्दू पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति, 'जीवाणं धणुपिट्ठन्ति मण्डलखण्डाकारं क्षेत्रं, इह सूत्रे संवादगाथार्द्ध-"सत्तावन्न सहस्सा धणुपिटुं तेणउय दुसय दस कल"त्ति ५७ पढमदोच्चपंचमासु तिसु पुढवीसु अट्ठावन्नं निरयावाससयसहस्सा प०, नाणावरणिजस्स वेयणियआउयनामअंतराइयस्स एएसि णं पंचण्हं कम्मपगडीणं अट्ठावन्नं उत्तरपगडीओ प०, गोथुभस्स णं आवासपब्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं अट्ठावन्नं जोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिंपि नेयब्वं ॥ सूत्रं ५८॥ अष्टपञ्चाशत्स्थानकेऽपि लिख्यते, 'पढमे' त्यादि तत्र प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिः पञ्चम्या त्रीणीति सर्वाण्यष्टपञ्चाशदिति, 'नाणे'त्यादि, तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषश्चतस्रो नाम्नो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः 'गोथूभस्से'त्यादि, अस्य च भावार्थः पूर्वोक्तानुसारेणावसेयः, “एवं चउहिसिंपि नेयचंति अनेन सूत्रत्रयमतिदिष्टं, तचैवं-'दओभासस्स णं आवासपचयस्स उत्तरिलाओ dain Education For Personal & Private Use Only ma n elibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy