________________
Jain Education in all se
च सर्वे शतं, एवं देवकुरुषु निषधादीनां महाहदानां शतं भवति, सर्व एव च ते जम्बूद्वीपे द्विशतमाना भवन्ति, ते योजनशतोच्छ्रिताः शतमूलविष्कम्भास्तन्नामकदेवनिवासभूतभवनालङ्कृतशिखरतलाः ॥ ५० ॥
नवण्हं बंभचेराणं एकावन्नं उद्देसणकाला प०, चमरस्स णं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावन्नखंभसयसंनिविट्ठा १०, एवं चैव बलिस्सवि, सुप्पमे णं बलदेवे एकावन्नं वाससयसहस्साई परमाउं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, दंसणावरणनामा दोहं कम्माणं एकावन्नं उत्तरकम्मपगडीओ प० ॥ सूत्रं ५१ ॥
अथैकपञ्चाशत्स्थानकं, तत्र 'बंभचेराणं' ति आचारप्रथमश्रुतस्कन्धाध्ययनानां शस्त्रपरिज्ञादीनां तत्र प्रथमे ससोदेशका इति ससैवोद्देशनकालाः १ एवं द्वितीयादिषु क्रमेण षट् २ चत्वारः ३ चत्वारः ४ एवं षट् ५ पंच ६ | अष्टमे चत्वारः ८ सप्तमे महापरिज्ञायाः सप्तोद्देशाः, व्युच्छिन्नं च तदिति प्रान्ते प्रागप्यध्ययनोलेखे उद्दिष्टं प्रान्त्य एवात्रोद्दिष्टा उद्देशा अपि तस्य क्रमापेक्षया सप्तमस्य चेत्येवमेकपञ्चाशदिति, 'सुप्पहे' ति चतुर्थो बलदेवः अनन्तजिजिननाथकालभावी, तस्येहैकपञ्चाशद्वर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चपञ्चाशदुच्यते तदिदं मतान्तरमिति, 'एकावनं उत्तरपगडीओ 'त्ति दर्शनावरणस्य नव नाम्नो द्विचत्वारिंशदित्येकपञ्चाशदिति ॥ ५१ ॥
मोहणिजस्स णं कम्मस्स बावन्नं नामधेजा प०, तं० - कोहे कोवे रोसे दोसे अखमा संजलणे कलहे चंडिक्के भंडणे विवाए १० माणे मदे दप्पे थंभे अत्तुक्कोसे गव्वे परपरिवार अक्कोसे अवक्कोसे ( परिभवे ) उन्नए २० उन्नामे माया उवही नियडी वलएं
For Personal & Private Use Only
Minelibrary.org