________________
४८-४९
५० समवायाध्य.
श्रीसमवा- दिनानि भवन्ति सप्तसु सप्तकेषु अतः सा सप्तदिनसप्तकमयत्वादेकोनपञ्चाशता दिनैर्भवतीति, 'पडिम'त्ति अभिग्रहः
यांगे 'छन्नउएणं भिक्खासएणं ति प्रथमदिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृद्ध्या अष्टाविंशतिर्भिक्षा भवन्ति, एवं च श्रीअभय० सप्तखपि षण्णवतिभिक्षाशतं भवति, अथवा प्रतिसप्तमेकोत्तरया वृद्ध्या यथोक्तं भिक्षामानं भवति, तथाहि-प्रथमे वृत्तिः सप्तके प्रतिदिनमेकैकभिक्षाग्रहणात् सप्त भिक्षा भवन्ति, द्वितीये द्वयो २ ग्रहणाचतुर्दश, एवं सप्तमे सप्तानां ग्रह
णादेकोनपञ्चाशदित्येवं सर्वमीलने (सङ्कलने) यथोक्तमानं भवतीति, 'अहासुतंति यथासूत्रं-यथागमं सम्यक् का॥७०॥
येन स्पृष्टा भवतीति शेषो द्रष्टव्यः, 'सम्पन्नजोवणा भवंति'त्ति न मातापितृपरिपालनामपेक्षन्त इत्यर्थः, 'ठिई'त्ति ६ आयुष्कम् ॥ ४९ ॥
मुणिसुव्वयस्स णं अरहओ पंचासं अजियासाहस्सीओ होत्या, अणंते णं अरहा पन्नास धणूई उड्ढे उच्चत्तेणं होत्था, पुरिसुत्तमेणं वासुदेवे पन्नासं धणूई उड्डे उच्चत्तेणं होत्था, सब्वेवि णं दीहवेयड्डा मूले पन्नासं २ जोयणाणि विक्खंभेणं प०, लंतए कप्पे पन्नासं विमाणावाससहस्सा प०, सव्वाओ णं तिमिस्सगुहाखंडगप्पवायगुहाओ पन्नासं २ जोयणाई आयामेणं प०, सन्वेवि गं कंचणगपव्वया सिहरतले पन्नासं २ जोयणाई विक्खंभेणं प० ॥ सूत्रं ५० ॥
अथ पञ्चाशत्स्थानकं, तत्र 'पुरिसोत्तम'त्ति चतुर्थो वासुदेवोऽनन्तजिजिनकालभावी, तथा 'कंचण'चि उत्तरकुरुप नीलवदादीनां पञ्चानामानुपूर्वीव्यवस्थितानां महादानां पूर्वापरपाईयोः प्रत्येकं दश दश काञ्चनपर्वता भवन्ति, ते
॥७
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org