________________
तरगमनयुक्तो भवति तद्विहायोगतिनाम, सनामादीन्यष्टौ प्रतीतार्थानि, तथा यतः स्थिराणा दन्ताद्यवयवानां निष्पत्तिर्भवति तस्थिरनाम, यतश्च भ्रजिह्वादीनामस्थिराणां निष्पत्तिर्भवति तदस्थिरनाम, तथा शिरःप्रभृतीनां शुभानां तच्छुभनाम, पादादीनामशुभानामशुभनाम इति, शेषाणि प्रतीतानि, नवरं यदुदयाजातौ जातो जीवदेहेषु ख्यादिलिङ्गाकारनियमो भवति तत्सूत्रधारसमानं निर्माणनामेति, 'पञ्चमछट्ठीओ समाओं'त्ति दुष्षमा एकान्तदुष्षमा चेत्यर्थः 'पढमबीयाउ'त्ति एकान्तदुष्षमा दुष्पमा चेति ॥४२॥
तेयालीसं कम्मविवागज्झयणा प०, पढमचउत्थपंचमासु पुढवीसु तेयालीसं निरयावाससयसहस्सा प०, जंबुद्दीवस्स णं दीवस्स | पुरच्छिमिल्लाओ चरमंताओ गोथूभस्स णं आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं तेयालीसं जोयणसहस्साई अबाहाए
अंतरे प०, एवं चउद्दिसिपि दगभागे संखे दयसीमे, महालियाए णं विमाणपविभत्तीए तइये वग्गे तेयालीसं उद्देसणकाला प०॥ सूत्रं ४३॥ त्रिचत्वारिंशत्स्थानकेऽपि किञ्चिलिख्यते, 'कम्मविवागज्झयण'त्ति कर्मणः-पुण्यपापात्मकस्य विपाकश्च-फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि, एतानि च एकादशाङ्गद्वितीयाङ्गयोः संभाव्यन्त इति । 'जंबुद्दी
वस्स ण'मित्यादि, जंबूद्वीपस्य पौरस्त्यान्तागोस्तूभपर्वतो द्विचत्वारिंशद्योजनानां सहस्राणि तद्विष्कम्भश्च सहस्रं तदहूधिकाया द्वाविंशतेरल्पत्वेनाविवक्षणादेवं त्रिचत्वारिंशत्सहस्राणि भवन्तीति, एवं 'चउद्दिसिपित्ति उक्तदिगन्त
Jain Education
asalanal
For Personal & Private Use Only
linelibrary.org