________________
श्रीसमवायांगे
श्रीअभय० वृत्तिः
॥ ६८ ॥
र्भावेन चतस्रो दिश उक्ता अन्यथा एवं 'तिदिसिंपि 'त्ति वाच्यं स्यात्, तत्र चैवमभिलाप:- 'जंबुद्दीवस्स णं दीवस्स दाहिणिल्लाओ चरिमंताओ दओभासस्स णं आवासपवयस्स दाहिणिले चरिमंते एस णं तेयालीसं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते' एवमन्यत्सूत्रद्वयं, नवरं पश्चिमायां शङ्ख आवासपवंत उत्तरस्यां तु दकसीम इति ॥ ४३ ॥ चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प०, विमलस्स णं अरहओ णं चउआलीसं पुरिसजुगाई अणुपिट्ठि सिद्धाइं जाव प्पहीणाई, धरणस्स णं नार्गिदस्स नागरणो चोयालीसं भवणावाससयसहस्सा प०, महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उद्देसणकाला प० ॥ सूत्रं ४४ ॥
चतुश्चत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, चतुश्चत्वारिंशत् 'इसिभासिय'त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि 'दियलोयचुयाभासिय'त्ति देवलोकच्युतैः ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि, कचि - त्पाठः 'देवलोयचुयाणं इसीणं चोयालीसं इसिभासियज्झयणा प० ' ' पुरिसजुगाई' ति पुरुषाः- शिष्यप्रशिष्यादिक्रमव्यव| स्थिता युगानीव - कालविशेषा इव क्रमसाधर्म्यात्पुरुषयुगानि, 'अणुपिट्ठि'ति आनुपूर्व्या 'अणुवन्धेण 'ति पाठान्तरे | तृतीयादर्शनादनुबन्धेन - सातत्येन सिद्धानि 'जाव'त्ति करणेन 'बुद्धाई मुत्ताई अंतयडाई सवदुक्खष्पहीणाई' ति दृश्यं; 'महालियाए णं विमाणपविभत्तीए 'त्ति चतुर्थे वर्गे चतुश्चत्वारिंशदुद्देशन कालाः प्रज्ञप्ताः ॥ ४४ ॥
समयखेत्ते णं पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं प०, सीमंतए णं नरए पणयालीसं जोयणसयसहस्साई आयाम
Jain Education International
For Personal & Private Use Only
४३-४४
४५ समवायाध्य.
॥ ६८ ॥
www.jainelibrary.org