SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ३४ समवायाध्य. वृत्तिः श्रीसमवा- | महारगाश्च व्यन्तरविशेषा एव, एतेषा द्वन्द्वः, 'पसंतचित्तमाणसा' प्रशान्तानि-शमं गतानि चित्राणि-रागद्वेषाद्य यांगे नेकविधविकारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्म निशमयन्ति इति श्रीअभय चतुर्विशः २४ बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत-अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगव न्तमिति गम्यते इति पञ्चविंशः २५ आगताः सन्तोऽहंतः पादमूले निष्प्रतिवचना भवन्ति इति षड्विंशः २६ ॥६२॥ 'जओ जओऽवि य णं'ति यत्र यत्रापि च देशे 'तओ तओ'त्ति तत्र तत्रापि च पञ्चविंशतौ योजनेषु ईतिः-धान्या ग्रुपद्रवकारी प्रचुरमूषकादिप्राणिगण इति सप्तविंशः २७ मारिः-जनमरक इत्यष्टाविंशः २८ खचक्रं-खकीयराजसैन्यं तदुपद्रवकारि न भवतीति एकोनत्रिंशः २९ एवं परचक्र-परराजसैन्यमिति त्रिंशः ३० अतिवृष्टिः-अधिकवर्ष इत्ये-12 कत्रिंशः ३१ अनावृष्टिः-वर्षणाभाव इति द्वात्रिंशः ३२ दुर्भिक्षं-दुष्काल इति त्रयस्त्रिंशः ३३ 'उप्पाइया वाहित्ति उत्पाताः-अनिष्टसूचका रुधिरवृष्ट्यादयस्तद्धेतुका येऽनास्ते औत्पातिकास्तथा व्याधयो-ज्वराद्यास्तदुपशमः-अभाव इति चतुस्त्रिंशत्तमः ३४ । अन्यच 'पञ्चाहरओ' इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापि दृश्यन्ते तन्मतान्तरमवगन्तव्यमिति । 'चक्कवद्दिविजय'त्ति चक्रवर्तिविजेतव्यानि क्षेत्रखण्डानि 'उक्कोसपए चोत्तीसं तित्थगरा समुप्पजंति'त्ति समुत्पद्यन्ते सम्भवन्तीत्यर्थः न त्वेकसमये जायन्ते, चतुर्णामेवैकदा जन्मसम्भवात् , तथाहि-मेरी पूर्वापरशिलातलयोद्धे द्वे सिंहासने भवतोऽतो ॥६२॥ Jain Education a l For Personal & Private Use Only Knigainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy