________________
३४ समवायाध्य.
वृत्तिः
श्रीसमवा- | महारगाश्च व्यन्तरविशेषा एव, एतेषा द्वन्द्वः, 'पसंतचित्तमाणसा' प्रशान्तानि-शमं गतानि चित्राणि-रागद्वेषाद्य
यांगे नेकविधविकारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्म निशमयन्ति इति श्रीअभय चतुर्विशः २४ बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत-अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगव
न्तमिति गम्यते इति पञ्चविंशः २५ आगताः सन्तोऽहंतः पादमूले निष्प्रतिवचना भवन्ति इति षड्विंशः २६ ॥६२॥ 'जओ जओऽवि य णं'ति यत्र यत्रापि च देशे 'तओ तओ'त्ति तत्र तत्रापि च पञ्चविंशतौ योजनेषु ईतिः-धान्या
ग्रुपद्रवकारी प्रचुरमूषकादिप्राणिगण इति सप्तविंशः २७ मारिः-जनमरक इत्यष्टाविंशः २८ खचक्रं-खकीयराजसैन्यं तदुपद्रवकारि न भवतीति एकोनत्रिंशः २९ एवं परचक्र-परराजसैन्यमिति त्रिंशः ३० अतिवृष्टिः-अधिकवर्ष इत्ये-12 कत्रिंशः ३१ अनावृष्टिः-वर्षणाभाव इति द्वात्रिंशः ३२ दुर्भिक्षं-दुष्काल इति त्रयस्त्रिंशः ३३ 'उप्पाइया वाहित्ति उत्पाताः-अनिष्टसूचका रुधिरवृष्ट्यादयस्तद्धेतुका येऽनास्ते औत्पातिकास्तथा व्याधयो-ज्वराद्यास्तदुपशमः-अभाव इति चतुस्त्रिंशत्तमः ३४ । अन्यच 'पञ्चाहरओ' इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापि दृश्यन्ते तन्मतान्तरमवगन्तव्यमिति । 'चक्कवद्दिविजय'त्ति चक्रवर्तिविजेतव्यानि क्षेत्रखण्डानि 'उक्कोसपए चोत्तीसं तित्थगरा समुप्पजंति'त्ति समुत्पद्यन्ते सम्भवन्तीत्यर्थः न त्वेकसमये जायन्ते, चतुर्णामेवैकदा जन्मसम्भवात् , तथाहि-मेरी पूर्वापरशिलातलयोद्धे द्वे सिंहासने भवतोऽतो
॥६२॥
Jain Education
a
l
For Personal & Private Use Only
Knigainelibrary.org