SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांग श्रीअभय० ३४ समवायाध्य. वृत्तिः ॥६१॥ SEACHERSACADEMORECASOK णादेव'त्ति तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्त स चासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवा:-अङ्कराः, सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्येकादशः ११ 'ईसित्ति ईषद्-अल्पं 'पिट्ठओ'त्ति पृष्ठतः पश्चाद्भागे 'मउडठाणमित्ति मस्तकप्रदेशे तेजोमण्डलं-प्रभाफटलमिति द्वादशः १२ बहुसमरमणीयो भूमिभाग इति त्रयोदशः १३ 'अहोसिर'त्ति अधोमुखाः कण्टका भवन्तीति चतुर्दशः १४ ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शा भवन्तीति पञ्चदशः १५ योजनं यावत् क्षेत्रशुद्धिः संवत्तेकवातेनेति षोडशः १६ 'जुत्तफसिएणं'ति उचितविन्दुपातेन 'निहयरयरेणयंति वातोत्खातमाकाशवर्ति रजो भूवती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः १७ जलस्थलजं यद्भाखरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊद्धमुखेन दशार्द्धवर्णेन-पञ्चवर्णेन जानुनोरुत्सेधस्य-उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोप|चारः-पुष्पप्रकर इत्यष्टादशः १८ तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगन्धुद्धयाभिरामे भवई' त्ति का-| लागुरुश्च-गन्धद्रव्यविशेषः प्रवरकुन्दुरुकं च-चीडाभिधानं गन्धद्रव्यं तुरुकं च-शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्व|स्तत एतलक्षणो यो धूपस्तस्य मघमघायमानो-बहुलसौरभ्यो यो गन्ध उद्धतः-उद्भूतस्तेनाभिराम-अभिरमणीय यत्तत्तथा स्थानं-निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९ तथा “उभयो पासिं च णं अरहताणं भगवताणं दुवे जक्खा कडयतडियर्थभियभुया चामरुक्खेवणं करंति"त्ति कटकानि-प्रकोष्ठाभरणविशेपाः त्रुटितानि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy