SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ॐRAKAASHAKRECE%ACESS विमाणेसु उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई ५०, जे देवा सव्वद्वसिद्धे महाविमाणे देवत्ताए उववण्णा तेसि णं देवाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई प०, ते णं देवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे तेत्तीसं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं ३३॥ अथ त्रयस्त्रिंशत्तमं स्थानकं, तत्र आयः-सम्यग्दर्शनाद्यवाप्तिलक्षणस्तस्य शातनाः-खण्डनं निरुक्तादाशातनाः, तत्र शैक्षः-अल्पपर्यायो रानिकस्य-बहुपर्यायस्य आसन्नं-आसत्त्या यथा रजोऽञ्चलादिस्तस्य लगति तथा गन्ता भवतीसेवमाशातना शैक्षस्येत्येवं सर्वत्र, 'पुरओ'त्ति अग्रतो गन्ता भवति, 'सपक्ख'न्ति समानपक्ष-समपाच यथा भवति समश्रेण्या गच्छतीत्यर्थः, 'ठिच'त्ति स्थाता-आसीनो भवति, यावत्करणाद्दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः, ताश्चैवमर्थतः-आसन्नं पुरः पार्श्वतः स्थानेन तिस्रोऽत्र निषीदनेन च तिस्रः तथा विचारभूमौ गतयोः पूर्वतरमाचमतः | शैक्षस्याशातना १० एवं पूर्व गमनागमनमालोचयतः ११ तथा रात्रौ को जागर्तीति पृष्टे रानिकेन तद्वचनमप्रति शृण्वतः १२ रात्निकस्य पूर्वमालपनीयं कंचन अवमस्य पूर्वतरमालपतः १३ अशनादि लब्धमपरस्य पूर्वमालोचयतः | १४ एवमन्यस्योपदर्शयतः १५ एवं निमन्त्रयतः १६ रानिकमनापृच्छयान्यस्मै भक्तादि ददतः १७ स्वयं प्रधानतरं भुञानस्य १८ क्वचित प्रयोजने व्याहरतो रानिकस्य वचोऽप्रतिशृण्वतः १९ रानिकं प्रति तत्समक्षं वा बृहता an duen For Personal & Private Use Only P inelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy