________________
श्रीसमवा
नामेव चाणपण्णीकादीन्द्राणामत्पर्द्धिकत्वेनाविवक्षितत्वादसङ्ख्यातानामपि चंद्रसूर्याणां जातिग्रहणेन द्वयोयांगे * वे विवक्षितत्वाद्वात्रिंशदुक्ता इति कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन, द्वात्रिंशद्विधं श्री अभय ० * नाट्यमभिनयविषयवस्तुभेदाद्यथा राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति सम्भाव्यते, द्वात्रिंशत्पात्रप्रतिबद्धमिति वृत्तिः | केचित् ॥ ३२ ॥
।। ५८ ।।
Jain Education International
तेत्तीस आसायणाओ प०, तं०-सेहे राइणियस्स आसन्नं गंता भवइ आसायणा सेहस्स १ सेहे राइणियस्स पुरओ गंता भवइ आसायणा सेहस्स २ सेहे राइणियस्स सपक्खं गंता भवइ आसायणा सेहस्स ३ सेहे राइणियस्स आसन्नं ठिच्चा भवइ आसायणा सेहस्स ४ जाव सेहे राइणियस्स आलवमाणस्स तत्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्स ३३ । च णं असुरिंदस्स असुररण्णो चमरचंचाए रायहाणीए एक्मेक्कबाराए तेत्तीस तेत्तीस भोमा प०, महाविदेहे णं वासे तेत्तीस जोयणसहस्साई साइरेगाइं विक्खंभेणं प०, जया णं सूरिए बाहिराणंतरं तच्चं मंडलं उवसंकमित्ता णं चारं चरइ तया णं इहगयस्स पुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरयाणं तेत्तीसं पलिओवमाइं ठिई (१०), अहेसत्तमाए पुढवीए कालमहाकालरोरूयमहारोरुएसु नेरइयाणं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई (१०), अप्पइट्ठाणनरए नेरइयाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई प०, असुरकुमाराणं अत्थेगइयाणं देवानं त् पलिओवमाई ठिई प०, सोहम्मीसाणेसु अत्थेगइयाणं देवाणं तेत्तीसं पलिओ माई ठिई प०, विजयवेजयन्तजयंतअपराजिएसु
For Personal & Private Use Only
३३ समवायाध्य.
॥ ५८ ॥
www.jainelibrary.org