________________
उवभोगंतराए खीणे वीरिअंतराए ३१, मंदरे णं पव्वए धरणितले एक्कतीसं जोयणसहस्साई छच्चेव तेवीसे जोयणसए किंचिंदेसूणा परिक्खेवेणं प०, जया णं सूरिए सव्वबाहिरियं मंडलं उवसंकमित्ता चारं चरइ तया णं इहगयस्स मणुस्सस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहि अ एक्कतीसेहिं जोयणसएहिं तीसाए सट्ठिभागे जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, अभिवड्डिए णं मासे एक्कतीसं सातिरेगाइं राइंदियाइं राइंदियग्गेणं प०, आइच्चे णं मासे एक्कतीसं राइंदियाई किंचि विसेसूणाई राइंदियग्गेणं प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कतीसं पलिओवमाइं ठिई प०, अहेसत्तमाए पुढवीए अत्यंगइयाणं नेरइयाणं एक्कतीसं सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं एक्कतीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कतीसं पलिओवमाई ठिई प०, विजयवेजयंतजयंतअपराजिआणं देवाणं जहण्णेणं एक्कतीसं पलिओवमाई ठिई प०, जे देवा उवरिमउवरिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं एकतीसं सागरो-' वमाइं ठिई प०, ते णं देवा एक्कतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसि णं देवाणं एकतीसं वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे एक्कतीसेहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं ३१॥
एकत्रिंशत्तमं स्थानकं सुगम,नवरं सिद्धानामादौ-सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः,ते चाभिनिबोधिका६ वरणादिक्षयखरूपा इति । मन्दरो-मेरुः, स च धरणीतले दशसहस्रविष्कम्भ इतिकृत्वा यथोक्तपरिधिप्रमाणो भवतीति ।
Jan Education
For Personal & Private Use Only
Winelibrary.org