SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्री अभय ० वृत्तिः ॥ ५५ ॥ वा अतृप्यन् - तृप्तिमगच्छन् 'आखादते' अभिलपति आश्रयति वा स महामोहं प्रकरोतीति अष्टाविंशतितमं २८ । ऋद्धिः - विमानादिसम्पत् द्युतिः- शरीराभरणदीप्तिः यशः - कीर्तिः वर्णः - शुक्लादिः शरीरसम्बन्धी देवानां वैमानिकादीनां बलं - शारीरं वीर्य जीवप्रभवं अस्तीत्यध्याहारः, तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवता|मवर्णवान् - अश्लाघाकारी अथवा 'अवर्णवान्' केनोल्लापेन देवानामृद्धिर्देवानां द्युतिरित्यादि काक्वा व्याख्येयं न किञ्चि| देवानामृद्ध्यादिकमस्तीत्यवर्णवादवाक्यभावार्थः, य एवम्भूतः स महामोहं प्रकरोतीति एकोनत्रिंशत्तमं २९ । अपश्यनपि यो ब्रूते पश्यामि देवानित्यादिखरूपेण, अज्ञानी जिनस्येव पूजामर्थयते यः स जिनपूजार्थी, गोशालकवत्, स महामोहं प्रकरोतीति त्रिंशत्तमम् ३० । रौद्रादयो मुहूर्त्ताश्चादित्योदयादारभ्य क्रमेण भवन्ति, एतेषां च मध्ये | मध्यमाः षट् कदाचिद्दिनेऽन्तर्भवन्ति कदाचिद्रात्राविति ॥ ३० ॥ Jain Education International एक्कतीसं सिद्धाइगुणा प० तंजहा - खीणे आभिणिबोहियणाणावरणे खीणे सुयणाणावरणे खीणे ओहिणाणावरणे खीणे मणपञ्जवणाणावरणे खीणे केवलणाणावरणे खीणे चक्खुदंसणावरणे खीणे अचक्खुदंसणावरणे खीणे ओहिदंसणावरणे खीणे केवलदंसणावरणे खीणे निद्दा खीणे णिद्दाणिद्दा खीणे पयला खीणे पयलापयला खीणे थीणद्धी खीणे सायावेयणिजे खीणे असा - यावेयणिञ्जे खीणे दंसणमोहणिजे खीणे चरित्तमोहणिजे खीणे नेरइआउए खीणे तिरिआउए खीणे मणुस्साउए खीणे देवाउए खीणे उच्चागोए खीणे निच्चागोए खीणे सुभणामे खीणे असुभणामे खीणे दाणंतराए खीणे लाभंतराए खीणे भोगांतराए खीणे For Personal & Private Use Only ३१ समवायाध्य. ॥ ५५ ॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy