________________
श्रीसमवा-
18
श्रीअभय
॥५४॥
यिकस्य' न्यायमनतिक्रान्तस्य 'मार्गस्य' सम्यग्दर्शनादेः मोक्षपथस्य दुष्टो द्विष्ठो वा 'अपकरोति' अपकारं करोतीति, ३० सम'बहु' अत्यर्थ पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः, तं मार्ग 'तिप्पयंतो'त्ति निन्दयन् भावयति
वायाध्य. निन्दया द्वेषेण वा वासयति आत्मानं परं च यः स महामोहं प्रकरोतीति विंशतितम २० । आचार्योपाध्यायः श्रुतं-खाध्यायं विनयं च-चारित्रं 'ग्राहितः' शिक्षितः तानेव 'खिंसति' निन्दति-अल्पश्रुता एते इत्यादि ज्ञानतः || अन्यतीर्थिकसंसर्गकारिण इत्यादि दर्शनतः मन्दधर्माणः पार्थस्थादिस्थानवर्त्तिन इत्यादि चारित्रतः, यः स एवंभूतो | बालो महामोहं प्रकरोतीत्येकविंशतितम २१ । आचार्यादीन श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तप्र्पितवतः|उपकृतवतः सम्यक् न तान् प्रति 'तपयति' विनयाहारोपध्यादिभिर्न प्रत्युपकरोतीति, तथा अप्रतिपूजको-न पूजाकारी तथा 'स्तब्धो मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमं २२। अबहुश्रुतश्च यः कश्चित् श्रुतेन 'प्रविकत्थते' आत्मानं श्लाघते श्रुतवानहमनुयोगधरोऽहमित्येवं. अथवा कस्मिंश्चित्त्वमनुयोगाचार्यो वाचकोवेति पृच्छति प्रतिभणति आम, खाध्यायवादं वदति विशुद्धपाठकोऽहमित्यादिकं यः स महामोहं-श्रुतालाभहेतुं प्रकरो-18 तीति त्रयोविंशतितमं २३ । 'अतवस्सीए' सुगम, पूर्वार्द्ध पूर्ववत्, नवरं 'सर्वलोकात्' सर्वजनात् सकाशात्परः-18||॥५४॥ प्रकृष्टः स्तेनः-चौरो भावचौरत्वात् महामोहं अतपखिताहेतुं प्रकरोतीति चतुर्विशतितमं २४ । साधारणार्थमुपकारार्थ यः कश्चिदाचार्यादिलाने-रोगवति 'उपस्थिते' प्रत्यासन्नीभूते 'प्रभुः समर्थ उपदेशेनौषधादिदानेन च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org