SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा- महामोहं प्रकरोतीति द्वादशम् १२॥ यं राजानं राजामासादिकं वा निश्रितं-आश्रितं उद्वहते-जीविकालामेना समयांगे त्मानं धारयति, कथं ?-यशसा तस्य राजादेः सत्कोऽयमिति प्रसिया अभिगमनेन वा-सेवया आश्रितराजादेस्सस वायाध्य. भीअभयनिर्वाहकारणस्य राजादेलुभ्यति 'वित्ते' द्रव्ये यः स महामोहं प्रकरोतीति त्रयोदशं १३ । 'ईश्वरेण' प्रभुणा 'अदुवा'[8] वृत्तिः अथवा 'ग्रामेण' जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरस्कृतस्य प्रभ्वादिना ॥५३॥ श्रीः-लक्ष्मीरतुला-असाधारणा आगता-प्रासा अतुलं वा यथा भवतीत्येवं श्रीः समागता आगतश्रीकश्च प्रभवाद्युपकार कविषये ईर्ष्णदोषेणाविष्टो-युक्तः कलुषेण-द्वेषलोभादिलक्षणपापनाविलं-गडुलमाकुलं वा चेतो यस्य स तथा यो|ऽन्तरायं-व्यवच्छेदं जीवितश्रीभोगानां 'चेतयते' करोति प्रभुत्वादेरसौ महामोहं प्रकरोतीति चतुर्दशं १४ । 'सी' नागी यथा 'अण्डउडं' अण्डककूटं खकीयमण्डकसमूहमित्यर्थः, अण्डस्य वा पुटं-सम्बन्धदलद्वयरूपं हिनस्ति, एवं भारं-पोषयितारं यो विहिनस्ति सेनापति राजानं प्रशास्तारं-अमात्यं धर्मपाठकं वा स महामोहं प्रकरोतीति, तन्मरणे बहुजनदुःस्थता भवतीति पश्चदशं १५। यो नायकं वा-प्रभु राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा 'नेतारं' प्रवर्तयितारं प्रयोजनेषु निगमस्य-वाणिजकसमूहस्य, कं?-श्रेष्ठिन' श्रीदेवताङ्कितपट्टबद्धं, किंभूतं -'बहुरवं' भूरिशब्द ॥५३॥ प्रचरयशसमित्यर्थः हत्वा महामोहं प्रकरुत इति षोडशं १६ । 'बहजनस्य' पञ्चषादीनां लोकानां 'नेतार' नायक। द्वीप इव द्वीपः-संसारसागरगतानामाश्वासस्थानं अथवा दीप इव दीपोऽज्ञानान्धकारावृतबुद्धिरष्टिप्रसराणां शरीरिणां KAMACCESSOSIAS Jain Education Intern al For Personal & Private Use Only RW.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy