________________
+ESCAESAKASAMACHAR
समचउरंससंठाणणाम वेउब्वियसरीरंगोवंगणामं वण्णणामं गंधणामं रसणामं फासनामं देवाणुपुग्विणामं अगुरुलहुनाम उवधायनाम पराघायनाम उस्सासनामं पसत्यविहायोगइणामं तसनामं बायरणामं पजत्तनाम पत्तेयसरीरनामं थिराथिराणं सुभासुभाणं आएजाणाएजाणं दोण्हं अण्णयरं एगं नाम णिबंधइ जसोकित्तिनामं निम्माणनामं, एवं चेव नेरइआवि, णाणत्तं अप्पसत्थविहायोगइणाम हुंडगसंठाणणामं अथिरणाम दुब्भगणामं असुमनाम दुस्सरनाम अणादिजणाम अजसोकित्तीणाम निम्माणनाम, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं पलिओवमाई ठिई प०, अहे सत्तमाए पुढवीए अत्यंगइयाणं नेरइयाणं अट्ठावीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाइं ठिई प०, उवरिमहेडिमगेवेजयाणं देवाणं जहण्णेणं अट्ठावीसं सागरोवमाई ठिई प०, जे देवा मज्झिमउवरिमगेवेन्जएसु विमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइं ठिई प०, ते णं देवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसि णं देवाणं अट्ठावीसाए वाससहस्सेहिं आहारहे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे अट्ठावीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ २८॥
अष्टाविंशतिस्थानकमपि व्यक्तं, नवरमिह पञ्च स्थितेः प्राक् सूत्राणि, तत्र आचारः-प्रथमाझं तस्य प्रकल्पः-अध्ययनविशेषो निशीथमित्यपराभिधानं आचारस्य वा-साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो-व्यवस्थापनमित्या
ESCOURSAMACHAR
in Education
For Personal & Private Use Only
elbrary.org