________________
२८ सम
श्रीसमवा-
यांगे श्रीअभय वृत्तिः
वाया.
PRESIASIS
॥४७॥
माषाढ्याः सत्कैरङ्गुलैः सह सप्तविंशतिरङ्गुलानि भवन्ति, निश्चयतस्तु कर्कसङ्क्रान्तेरारभ्य यत्सातिरेकैकविंशति- तमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति ॥ २७॥
अट्ठावीसविहे आयारपकप्पे प० तं०-मासिआ आरोवणा सपंचराईमासिया आरोवणा सदसराइमासिआ आरोवणा एवं चेव दोमासिआ आरोवणा सपंचराईदोमासिया आरोवणा एवं तिमासिआ आरोवणा चउमासिया आरोवणा उवघाइया आरोवणा अणुवघाइया आरोवणा कसिणा आरोवणा अकसिणा आरोवणा एतावता आयारपकप्पे एताव ताव आयरियव्वे, भवसिद्धियाणं जीवाणं अत्थेगइयाणं मोहणिजस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मा प० त०-सम्मत्तवेअणिजं मिच्छत्तवेयणिजं सम्ममिच्छत्तवेयणिजं सोलस कसाया णव णोकसाया, आमिणिबोहियणाणे अट्ठावीसइविहे पतं०-सोइंदियअत्थावग्गहे चक्विंदियअत्थावग्गहे पाणिदियअत्यावग्गहे जिभिदियअत्थावग्गहे फासिंदियअत्थावग्गहे णोइंदियअस्थावग्गहे सोइंदियवंजणोग्गहे पाणिदियवंजणोग्गहे जिभिदियवंजणोग्गहे फासिंदियवंजणोग्गहे सोतिंदियईहा चक्खिदियईहा पाणिदियईहा जिभिदियईहा फासिंदियईहा णोइंदियईहा सोतिदियावाए चक्खिदियावाए घाणिंदियावाए जिभिदियावाए फार्सिदियावाए णोइंदियावाए सोइंदिअधारणा चक्खिदियधारणा घाणिदियधारणा जिभिदियधारणा फासिंदियधारणा णोइंदियधारणा, ईसाणे णं कप्पे अट्ठावीसं विमाणावाससयसहस्सा प०, जीवे णं देवगइम्मि बंधमाणे नामस्स कम्मस्स अट्ठावीस उत्तरपगडीओ णिबंधति, तं०-देवगतिनामं पंचिंदियजातिनामं वेउब्वियसरीरनामं तेयगसरीरनामं कम्मणसरीरनाम
॥४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org