________________
IM|से नूर्ण गोयमा ! उक्खिप्पमाणे उक्वित्ते पक्खिप्पमाणे पक्खिसे रज्जमाणे रत्तेत्ति वत्तत्वं सियाता
भगवं ! उक्खिप्पमाणे उक्खित्ते जाव रत्तेत्ति वत्तवं सिया, से तेण?णं गोयमा ! एवं वुचह-आराहए नो विराहए ॥ (सूत्रं ३३४) ___ 'निग्गंथेण येत्यादि, इह चशब्दः पुनरर्थस्तस्य घटना चैवं-निर्ग्रन्थं कश्चित् पिण्डपातप्रतिज्ञया प्रविष्टं पिण्डादिनोपनिमन्त्रयेत् तेन च निर्ग्रन्थेन पुनः 'अकिच्चट्ठाणे'त्ति कृत्यस्य-करणस्य स्थानं-आश्रयः कृत्यस्थानं तनिषेधः अकृत्यस्थान-मूलगुणादिप्रतिसेवारूपोऽकार्यविशेषः 'तस्स णं'ति तस्य निर्घन्धस्य सञ्जातानुतापस्य एवं भवति' एवंप्रकारं मनो भवति 'एयरस ठाणस्स'त्ति विभक्तिपरिणामाद् 'एतत्स्थानम्' अनन्तरासेवितम् 'आलोचयामि' स्थापनाचार्यनिवे|दनेन 'प्रतिक्रमामि'मिथ्यादुष्कृतदानेन 'निन्दामि' स्वसमक्षं स्वस्याकृत्य स्थानस्य वा कुत्सनेन 'ग' गुरुसमर्थ कुत्सनेन 'विउद्यामित्ति वित्रोटयामि-तदनुबन्ध छिनद्मि 'विशोधयामि' प्रायश्चित्तपत प्रायश्चित्ताभ्युपगमेन 'अकरणतया अकरणेन 'अभ्युत्तिष्ठामि' अभ्युत्थितो भवामीति 'अहारिहं'ति 'यथार्ह' यथोचितम् , एतच्च गीतार्थतायामेव भवति नान्यथा, 'अंतियंति समीपं गत इति शेषः 'धेरा य अमुहा सिय'त्ति स्थविराः पुनः 'अमुखाः निर्वाचः स्युर्वातादिदोषात्, ततश्च तस्यालोचनादिपरिणामे सत्यपि नालोचनादि संपद्यत इत्यतः प्रश्नयति-से 'मित्यादि, 'आराहए' त्ति मोक्षमार्गस्याराधकः शुद्ध इत्यर्थः भावस्य शुद्धत्वात् , संभवति चालोचनापरिणतौ सत्यां कथञ्चित्तदप्राप्तावप्याराधकत्वं, यत उक्तं मरणमाश्रित्य-"आलोयणापरिणओ सम्मं संपडिओ गुरुसगासे । जइ मरइ अंतरे च्चिय तहावि सुद्धोत्ति
Jan Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org