________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१]
॥३७६॥
भावाओ ॥१॥” इति । [आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशे । यदि म्रियतेऽन्तरेव तथाऽपि शुद्ध इति
८ शतके भावात् ॥१॥] स्थविरात्मभेदेन चेह द्वे अमुखसूत्रे, द्वे कालगतसूत्रे, इत्येवं चत्वारि असंप्राप्तसूत्राणि ४, संप्राप्तसूत्रा- उद्देशः६ ण्यप्येवं चत्वार्येव ४, एवमेतान्यष्टौ पिण्डपातार्थ गृहपतिकुले प्रविष्टस्य, एवं विचारभूम्यादावष्ट ८, एवं ग्रामगमनेऽष्टौ, प्रदोपादौ एवमेतानि चतुर्विंशतिः सूत्राणि । एवं निर्गन्धिकाया अपि चतुर्विंशतिः सूत्राणीति ॥ अथानालोचित एव कथमारा
ध्मातप्रश्नः धकः ? इत्याशङ्कामुत्तरं चाह-से केणटेण'मित्यादि, 'तणसूयं वत्ति तृणाग्रं वा 'छिज्जमाणे छिन्नेत्ति क्रियाकाल
सू ३३५ | निष्ठाकालयोरभेदेन प्रतिक्षणं कार्यस्य निष्पत्तेः छिद्यमानं छिन्नमित्युच्यते, एवमसावालोचनापरिणतौ सत्यामाराधनाप्रवृत्त आराधक एवेति । 'अयं वत्ति 'अहतं' नवं 'धोयंति प्रक्षालितं 'तंतुग्गयंति तन्त्रोद्गतं तूरिवेमादेरुत्तीर्णमात्र 'मंजिट्ठादोणीए'त्ति मञ्जिष्ठारागभाजने ॥ आराधकश्च दीपवदीप्यत इति दीपस्वरूपं निरूपयन्नाह| पईवस्स णं भंते ! झियायमाणस्स किं पदीवे झियाति लट्ठी झियाइ वत्ती झियाइ तेल्ले झियाइ दीवचंपए झियाइ जोति झियाइ ? गोयमा ! नो पदीवे झियाइ जाव नो पदीवचंपए झियाइ जोइ झियाइ ॥ अगारस्स णं भंते ! झियायमाणस्स किं आगारे झियाइ कुड्डा झियाइ कडणा झि०धारणा झि० बलहरणे झि० वंसा. मल्ला शि० वग्गा झियाइ छित्तरा झियाइ छाणे झियाति जोति झियाति ?, गोयमा,! नो अगारे झियाति नोट कुड्डा झियाति जाव नो छाणे झियाति जोति झियाति ॥ (सूत्रं ३३५) जीवे णं भंते ! ओरालियसरीराओ ॥१७६॥ कति किरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए सिय अकिरिए॥ नेरइए णंभंते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org