________________
व्याख्यान दोषपरायणे इत्यर्थः आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगणिता आनन्दादिश्रमणोपासप्रज्ञप्ति
८ शतके कवदन्यथा बहवस्ते, 'ताले'त्ति तालाभिधान एकः, एवं तालप्रलम्बादयोऽपि, अरिहंतदेवयाग'त्ति गोशालकस्य तत्कल्पअभयदेवी
| उद्देशः५ यावृत्तिः१
नयाऽर्हत्त्वात्, 'पंचफलपडिकंत'त्ति फलपश्चकान्निवृत्ताः, उदुम्बरादीनि च पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिक्रा- | आजीविन्तशब्दानुस्मरणादिति, 'अनिलंछिएहिंति अवर्द्धितकैः 'अनक्कभिन्नहिति अनस्तितैः । एतेवि ताव एवं इच्छंति'
कोपास० ॥७२॥ एतेऽपि तावद्विशिष्टयोग्यताविकला इत्यर्थः एवमिच्छन्ति-अमुना प्रकारेण वाञ्छन्ति धर्ममिति गम्यम्, 'किमंग पुणे
सू ३३१ | त्यादि, किं पुनर्ये इमे श्रमणोपासका भवन्ति ते नेच्छन्तीति गम्यम् ?, इच्छन्त्येवेति, विशिष्टतरदेवगुरुप्रवचनसमाश्रि|तत्वात्तेषां, 'कम्मादाणाई'ति कर्माणि-ज्ञानावरणादीन्यादीयन्ते यैस्तानि कर्मादानानि, अथवा कर्माणि च तान्यादानानि च-कर्मादानानि कर्महेतव इति विग्रहः, 'इंगाले'त्यादि, अङ्गारविषयं कर्म अङ्गारकर्म-अङ्गाराणां करणविक्रयस्वरूपम्, एवमग्निव्यापाररूपं यदन्यदपीष्टकापाकादिकं कर्म तदङ्गारकर्मोच्यते, अङ्गारशब्दस्य तदन्योपलक्षणत्वात्, 'वणकम्मे त्ति वनविषयं कर्म वनकर्म-वनच्छेदनविक्रयरूपम् , एवं बीजपेषणाद्यपि, 'साडीकम्मे'त्ति शकटानां वाह
नघटनविक्रयादि 'भाडीकम्मे'त्ति भाट्या-भाटकेन कर्म अन्यदीयद्रव्याणां शकटादिभिर्देशान्तरनयनं गोगृहादिसमशार्पणं वा भाटीकर्म 'फोडीकम्मत्ति स्फोटि:-भूमेः स्फोटनं हलकुदालादिभिः सैव कर्म स्फोटीकर्म 'दंतवाणिज्जेत्ति ||
8 ॥३७२॥ दन्तानां-हस्तिविषाणानाम् उपलक्षणत्वादेषां चर्मचामरपूतिकेशादीनां वाणिज्य-क्रयविक्रयो दन्तवाणिज्यं 'लक्खवा|णिज्जति लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च त्रससंसक्तिनिमित्तस्यान्यस्यापि तिलादेव्यस्य यद्वाणिज्यं तस्योपलक्षणं,
नाटकेन कर्म अन्यदीय
सैव कर्म स्फोटीकमाणिज्यं 'लक्खवा:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org