SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ण' मित्यादि, 'सामाझ्यकडस्स' त्ति कृतसामायिकस्य - प्रतिपन्नाद्यशिक्षाव्रतस्य श्रमणोपाश्रये हि श्रावकः सामायिकं प्रायः | प्रतिपद्यते इत्यत उक्तं श्रमणोपाश्रये आसीनस्येति, 'केइ'त्ति कश्चित्पुरुषः 'भंडं' ति वस्त्रादिकं वस्तु गृहवर्त्ति साधूपाश्रय| वर्त्ति वा 'अवहरेज्ज' चि अपहरेत् 'से' ति स श्रमणोपासकः 'तं भंड'ति तद्-अपहृतं भाण्डम् 'अणुगवे समाणे' त्ति | सामायिकपरिसमाध्यनन्तरं गवेषयन् 'सभंडं'ति स्वकीयं भाण्डं 'परायगं ति परकीयं वा ?, पृच्छतोऽयमभिप्रायः - स्वसम्बन्धित्वात्तत्स्वकीयं सामायिक प्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरं - 'सभंडं' ति स्वभाण्डं, 'तेहिं 'ति तैर्विवक्षितैर्यथाक्षयोपशमं गृहीतैरित्यर्थः, 'सीले' त्यादि, तत्र शीलव्रतानि - अणुव्रतानि गुणा - गुणत्रतानि विर|मणानि - रागादिविरतयः प्रत्याख्यानं - नमस्कारसहितादि पौषधोपवासः - पर्वदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः, इह च | शीलव्रतादीनां ग्रहणेऽपि सावद्ययोगविरत्या विरमणशब्दोपात्तया प्रयोजनं तस्या एव परिग्रहस्यापरिग्रहतानिमित्तत्वेन भाण्डस्या भाण्डताभवन हेतुत्यादिति 'से भंडे अभंडे भवइ'त्ति 'तत्' अपहृतं भाण्डमभाण्डं भवत्यसंव्यवहार्यत्वात् ॥ 'से केणं'ति अथ केन 'खाइ णं'ति पुनः 'अद्वेणं' ति अर्थेन हेतुना 'एवं भवइत्ति एवंभूतो मनःपरिणामो भवति - 'नो मे हिरन्ने' इत्यादि, हिरण्यादिपरिग्रहस्य द्विविधं त्रिविधेन प्रत्याख्यातत्वात्, उक्तानुक्तार्थानुसङ्ग्रहेणाह - 'नो मे' इत्यादि धनं-गणिमादि गवादि वा कनकं प्रतीतं रत्नानि - कर्केतनादीनि मणयः - चन्द्रकान्तादयः मौक्तिकानि शङ्खाश्च प्रतीताः शिलाप्रवालानि - विद्रुमाणि, अथवा शिला - मुक्ताशिलाद्याः प्रवालानि विद्रुमाणि रक्तरत्नानि - पद्मरागादीनि तत एषां द्वन्द्वस्ततो विपुलानि - धनादीन्यादिर्यस्य स तत्तथा 'संत'त्ति विद्यमानं 'सार'त्ति प्रधानं 'सावज'' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy