________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥३६८
|त्ति स्वापतेयं द्रव्यम्, एतस्य च पदत्रयस्य कर्मधारयः, अथ यदि तद्भाण्डमभाण्डं भवति तदा कथं स्वकीयं तद्गवेषयति? ८शतके इत्याशङ्याह-'ममत्ते'त्यादि, परिग्रहादिविषये मनोवाक्कायानां करणकारणे तेन प्रत्याख्याते ममत्वभावः पुनः-हिर- ४ उद्देशः५ ण्यादिविषये ममतापरिणामः पुनः 'अपरिज्ञातः' अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात् , ममत्वभावस्य श्रमणोपाचानुमतिरूपत्वादिति ॥'केइ जायं चरेज'त्ति कश्चिद् उपपतिरित्यर्थः 'जायां' भार्या 'चरेत् सेवेत, 'सुण्ह'त्ति स्नुषा
सकव्रतपुत्रभार्या 'पेजबंधणे'त्ति प्रेमैव-प्रीतिरेव बन्धनं प्रेमबन्धनं तत्पुनः 'से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमते
भङ्गाः
सू ३२९ |रप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति ॥ | समणोवासगस्स णं भंते ! पुवामेव थूलए पाणाइवाए अपच्चक्खाए भवइ से णं भंते! पच्छा पचाइक्खमाणे किं करेति ?, गोयमा ! तीयं पडिक्कमइ पडप्पन्नं संवरेइ अणागयं पच्चक्खाति॥तीयं पडिकममाणे किं तिविहं । तिविहेणं पडिक्कमति १ तिविहं दुविहेणं पडिक्कमति २ तिविहं एगविहेणं पडिक्कमति ३ दुविहं तिविहेणं पडिकमति ४ दुविहं दुविहेणं पडिक्कमति ५ दुविहं एगविहेणं पडिक्कमति ६ एक्कविहं तिविहेणं पडिक्कमति ७ एक्कविहं दुविहेणं पडिक्कमति ८ एक्कविहं एगविहेणं पडिक्कमति ९, गोयमा ! तिविहं तिविहेणं पडिक्कमति |तिविहं दुविहेण वा पडिक्कमति तं चेव जाव एक्कविहं वा एक्कविहेणं पडिक्कमति, तिविहं वातिविहेणं पडिक्कममाणे न करेति न कारवेति करेंतं णाणुजाणइ मणसा वयसा कायसा १, तिविहं दुविहेणं पडिन कामका करेंतं नाणुजाणइ मणसा वयसा २, अहवा न करेइ न का० करेंतं नाणुजा० मणसा कायसा ३, अह न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org