________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३६॥
८ शतके उद्देशः३ ज्ञानाज्ञानपयोयाः सू३२३
पजवेऽगारो। ते तस्स सपज्जाया सेसा परपज्जवा तस्स ॥२॥"त्ति [तद् एकैकमक्षरं स्वपर्यायभेदतो भिन्नं तत् पुनः सर्वद्रव्यपर्यायराशिप्रमाणं ज्ञातव्यम् ॥१॥ यान् पर्यवान् लभते केवलोऽकारः सवर्णसहितश्चाथ ते तस्य स्वपर्यायाः शेषा स्तस्य परपर्यायाः ॥ २॥] एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, ‘एवं जाव'त्ति| करणादिदं दृश्य-'केवइया णं भंते ! ओहिनाणपजवा पन्नत्ता?, गोयमा ! अणंता ओहिनाणपज्जवा पन्नत्ता । केवइया णं भंते ! मणपज्जवनाणपजवा पन्नत्ता ?, गोयमा ! अणंता मणपज्जवनाणपज्जवा पण्णत्ता । केवइयाणं भंते ! केवलनाणपजवा पन्नत्ता ?, गोयमा ! अणंता केवलनाणपज्जवा पन्नत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः भवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यग्मनुष्यदेवरूपतत्स्वामिभेदाद् असङ्ख्यातभेदतद्विषयभूतक्षेत्रकालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च ते चैवमनन्ता इति, मनःपर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्या| दिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽविभागपलिच्छेदापेक्षया वेति, एवं मत्यज्ञाना| दित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति । [ग्रन्थाग्रम् ८०००] अथ पर्यवाणामेवाल्पबहुत्वनिरूपणायाह-एएसि ॥'मित्यादि, इह च स्वपर्यायापेक्षयैवैषामल्पबहुत्वमवसेयं, स्वपरपर्यायापेक्षया तु सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्या
यज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात् , तेभ्योऽवधिज्ञानपर्याया अनन्तगुणाः, मनःपयायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्य४ा पर्यायतोऽनन्तगुणविषयत्वात् , तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनानन्तगुणविषय| त्वात् , ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषय
CROSECXCCC05
5॥३६॥
Jain Education International
For Personal & Private Use Only
www
b
rary.org