SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ व्याख्या" प्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥ ३६० ॥ Jain Education | जाणइ पासइ सबभावाणं अनंतं भागं जाणइ पासइ, तं चैव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पासइति । | 'केवलणाणस्से' त्यादि, 'एवं जाव भावओ'त्ति 'एवम्' उक्तन्यायेन यावद्भावत इत्यादि तावत्केवलविषयाभिधायि | नन्दीसूत्रमिहाध्येयमित्यर्थः, तच्चैवं - 'खेत्तओ णं केवलनाणी सबखेत्तं जाणइ पासइ' इह च धर्मास्तिकायादिसर्वद्रव्यप्र| हणेनाकाशद्रव्यस्य ग्रहणेऽपि यत्पुनरुपादानं तत्तस्य क्षेत्रत्वेन रूढत्वादिति, 'कालओ णं केवलणाणी सबं कालं जाणइ पासइ, भावओ णं केवली सबभावे जाणइ पासई' | 'मइअन्नाणस्से' त्यादि, 'महअन्नाणपरिगयाई'ति मत्यज्ञानेन - | मिथ्यादर्शनसंवलितेनावग्रहादिनौत्पत्तिक्यादिना च परिगतानि - विषयीकृतानि यानि तानि तथा, जानात्मपायादिना पश्यत्यवग्रहादिना, यावत्करणादिदं दृश्यं - 'खेत्तओ णं मइअन्नाणी मइअन्नाणपरिगयं खेत्तं जाणइ पासइ, कालओ णं मइअन्नाणी मइअन्नाणपरिगयं कालं जाणइ पास 'ति । 'सुयअन्नाणे' त्यादि, 'सुयअन्नाण परिगया हूं'ति श्रुताज्ञानेन - मिथ्यादृष्टिपरिगृहीतेन सम्यक् श्रुतेन लौकिकश्रुतेन कुप्रावचनिकश्रुतेन वा यानि परिगतानि - विषयीकृतानि तानि तथा. ' आघवे 'त्ति आग्राहयति अर्थापयति वा आख्यापयति वा प्रत्याययतीत्यर्थः 'प्रज्ञापयति' भेदतः कथयति 'प्ररूपयति'. उपपत्तितः कथयतीति, वाचनान्तरे पुनरिदमधिकमवलोक्यते - 'दंसेति निदंसेति उवदंसेति'त्ति तत्र च दर्शयति उपमामात्रतस्तच्च यथा गौस्तथा गवय इत्यादि, निदर्शयति हेतुदृष्टान्तोपन्यासेन उपदर्शयति उपनयनिगमनाभ्यां मतान्तरदर्श| नेन वेति । 'दखओ णं विभंगनाणी' त्यादौ 'जाण 'त्ति विभङ्गज्ञानेन 'पास' त्ति अवधिदर्शनेनेति ॥ अथ कालद्वारे'साइए' इत्यादि, इहाद्यः केवली द्वितीयस्तु मत्यादिमान्, तत्राद्यस्य साद्यपर्थ्यवसितेति शब्दत एव कालः प्रतीयत इति ॥ ional For Personal & Private Use Only ८ शतके उद्देशः २ मत्यादीनां विषयः पर्यायाश्च सू ३२३ ॥३६०॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy