SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ तरका अतस्तान्, अत एव 'विशुद्धतरकान् ' विस्पष्टतरकान् जानाति पश्यति च, तथा 'खेत्तओ णं उज्जुमई अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्टिले खुड्डागपयरे उहुं जाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेत्ते अड्डाइज्जेसु दीवस मुद्देसु पन्नरससु कम्मभूमीसु छप्पन्नाए अंतरदीवगेसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणइ पासई' तत्र क्षेत्रत ऋजुमतिरधः - अधस्ताद् यावदमुध्या रत्नप्रभाषाः पृथिव्या उपरिमाधस्त्यान् क्षुल्लकप्रतरान् | तावत् किं ? - मनोगतान् भावान् जानाति पश्यतीति योगः, तत्र रुचकाभिधानात्तियगृलोकमध्यादधो यावन्नव योजनशतानि तावदमुष्या रत्नप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामधोलोकप्रतरापेक्षया, तेभ्योऽपि येऽधस्तादधोलोकग्रामान् यावत्तेऽधस्तनाः क्षुल्लकप्रतरा ऊर्द्ध यावज्योतिषश्च - ज्योतिश्चक्रस्योपरितलं 'तिरियं जाव अंतोमणुस्स| खेते'त्ति तिर्यङ् यावदन्तर्मनुष्यक्षेत्रं मनुष्य क्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह- ' अड्डाइजेसु' इत्यादि, तथा 'तं चैव विउलमई अड्डाइज्जेहिं अंगुलेहिं अमहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइति तत्र | 'तं चेव' त्ति इह क्षेत्राधिकारस्य प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधारं क्षेत्रमभिगृह्यते, तत्राभ्यधिकतर कमायामविष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरकं' निर्मलतरकं वितिमिरतरकं तु तिमिरकल्पतदावरणस्य | विशिष्टतरक्षयोपशमसद्भावादिति, तथा - 'कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखेज्जइभागं उक्कोसणवि पलिओ - वमस्स असंखेज्जइभागं जाणइ पासइ अईयं अणागयं च तं चैव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पास ' कियन्नन्दी सूत्रमिहाध्येयम् ? इत्याह- 'जाव भावओ' त्ति भावसूत्रं यावदित्यर्थः, तचैवं- 'भावओ णं उज्जुमई अणंते भावे Jain Education International For Personal & Private Use Only ainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy